Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 5 Index 
Previous 
Next 
Rig Veda Book 5 Hymn 16
बर्हद वयो हि भानवे ऽरचा देवायाग्नये | 
यम मित्रं न परशस्तिभिर मर्तासो दधिरे पुरः || 
स हि दयुभिर जनानां होता दक्षस्य बाह्वोः | 
वि हव्यम अग्निर आनुषग भगो न वारम रण्वति || 
अस्य सतोमे मघोनः सख्ये वर्द्धशोचिषः | 
विश्वा यस्मिन तुविष्वणि सम अर्ये शुष्मम आदधुः || 
अधा हय अग्न एषां सुवीर्यस्य मंहना | 
तम इद यह्वं न रोदसी परि शरवो बभूवतुः || 
नू न एहि वार्यम अग्ने गर्णान आ भर | 
ये वयं ये च सूरयः सवस्ति धामहे सचोतैधि पर्त्सु नो वर्धे ||
bṛhad vayo hi bhānave 'rcā devāyāghnaye | 
yam mitraṃ na praśastibhir martāso dadhire puraḥ || 
sa hi dyubhir janānāṃ hotā dakṣasya bāhvoḥ | 
vi havyam aghnir ānuṣagh bhagho na vāram ṛṇvati || 
asya stome maghonaḥ sakhye vṛddhaśociṣaḥ | 
viśvā yasmin tuviṣvaṇi sam arye śuṣmam ādadhuḥ || 
adhā hy aghna eṣāṃ suvīryasya maṃhanā | 
tam id yahvaṃ na rodasī pari śravo babhūvatuḥ || 
nū na ehi vāryam aghne ghṛṇāna ā bhara | 
ye vayaṃ ye ca sūrayaḥ svasti dhāmahe sacotaidhi pṛtsu no vṛdhe ||
Next: Hymn 17