Sacred Texts  Hinduism  Index  Book 1 Index  Previous  Next 

The Ramayana Book 1

Chapter 17

1 nirvṛtte tu kratau tasmin hayamedhe mahātmanaḥ
pratigṛhya surā bhāgān pratijagmur yathāgatam
2 samāptadīkṣāniyamaḥ patnīgaṇasamanvitaḥ
praviveśa purīṃ rājā sabhṛtyabalavāhanaḥ
3 yathārhaṃ pūjitās tena rājñā vai pṛthivīśvarāḥ
muditāḥ prayayur deśān praṇamya munipuṃgavam
4 gateṣu pṛthivīśeṣu rājā daśarathaḥ punaḥ
praviveśa purīṃ śrīmān puraskṛtya dvijottamān
5 śāntayā prayayau sārdham ṛṣyaśṛṅgaḥ supūjitaḥ
anvīyamāno rājñātha sānuyātreṇa dhīmatā
6 kausalyājanayad rāmaṃ divyalakṣaṇasaṃyutam
viṣṇor ardhaṃ mahābhāgaṃ putram ikṣvākunandanam
7 kausalyā śuśubhe tena putreṇāmitatejasā
yathā vareṇa devānām aditir vajrapāṇinā
8 bharato nāma kaikeyyāṃ jajñe satyaparākramaḥ
sākṣād viṣṇoś caturbhāgaḥ sarvaiḥ samudito guṇaiḥ
9 atha lakṣmaṇaśatrughnau sumitrājanayat sutau
vīrau sarvāstrakuśalau viṣṇor ardhasamanvitau
10 rājñaḥ putrā mahātmānaś catvāro jajñire pṛthak
guṇavanto 'nurūpāś ca rucyā proṣṭhapadopamāḥ
11 atītyaikādaśāhaṃ tu nāma karma tathākarot
jyeṣṭhaṃ rāmaṃ mahātmānaṃ bharataṃ kaikayīsutam
12 saumitriṃ lakṣmaṇam iti śatrughnam aparaṃ tathā
vasiṣṭhaḥ paramaprīto nāmāni kṛtavāṃs tadā
teṣāṃ janmakriyādīni sarvakarmāṇy akārayat
13 teṣāṃ ketur iva jyeṣṭho rāmo ratikaraḥ pituḥ
babhūva bhūyo bhūtānāṃ svayambhūr iva saṃmataḥ
14 sarve vedavidaḥ śūrāḥ sarve lokahite ratāḥ
sarve jñānopasaṃpannāḥ sarve samuditā guṇaiḥ
15 teṣām api mahātejā rāmaḥ satyaparākramaḥ
bālyāt prabhṛti susnigdho lakṣmaṇo lakṣmivardhanaḥ
16 rāmasya lokarāmasya bhrātur jyeṣṭhasya nityaśaḥ
sarvapriyakaras tasya rāmasyāpi śarīrataḥ
17 lakṣmaṇo lakṣmisaṃpanno bahiḥprāṇa ivāparaḥ
na ca tena vinā nidrāṃ labhate puruṣottamaḥ
mṛṣṭam annam upānītam aśnāti na hi taṃ vinā
18 yadā hi hayam ārūḍho mṛgayāṃ yāti rāghavaḥ
tadainaṃ pṛṣṭhato 'bhyeti sadhanuḥ paripālayan
19 bharatasyāpi śatrughno lakṣmaṇāvarajo hi saḥ
prāṇaiḥ priyataro nityaṃ tasya cāsīt tathā priyaḥ
20 sa caturbhir mahābhāgaiḥ putrair daśarathaḥ priyaiḥ
babhūva paramaprīto devair iva pitāmahaḥ
21 te yadā jñānasaṃpannāḥ sarve samuditā guṇaiḥ
hrīmantaḥ kīrtimantaś ca sarvajñā dīrghadarśinaḥ
22 atha rājā daśarathas teṣāṃ dārakriyāṃ prati
cintayām āsa dharmātmā sopādhyāyaḥ sabāndhavaḥ
23 tasya cintayamānasya mantrimadhye mahātmanaḥ
abhyāgacchan mahātejo viśvāmitro mahāmuniḥ
24 sa rājño darśanākāṅkṣī dvārādhyakṣān uvāca ha
śīghram ākhyāta māṃ prāptaṃ kauśikaṃ gādhinaḥ sutam
25 tac chrutvā vacanaṃ tasya rājaveśma pradudruvuḥ
saṃbhrāntamanasaḥ sarve tena vākyena coditāḥ
26 te gatvā rājabhavanaṃ viśvāmitram ṛṣiṃ tadā
prāptam āvedayām āsur nṛpāyekṣvākave tadā
27 teṣāṃ tad vacanaṃ śrutvā sapurodhāḥ samāhitaḥ
pratyujjagāma saṃhṛṣṭo brahmāṇam iva vāsavaḥ
28 sa dṛṣṭvā jvalitaṃ dīptyā tāpasaṃ saṃśitavratam
prahṛṣṭavadano rājā tato 'rghyam upahārayat
29 sa rājñaḥ pratigṛhyārghyaṃ śāstradṛṣṭtena karmaṇā
kuśalaṃ cāvyayaṃ caiva paryapṛcchan narādhipam
30 vasiṣṭhaṃ ca samāgamya kuśalaṃ munipuṃgavaḥ
ṛṣīṃś ca tān yathā nyāyaṃ mahābhāgān uvāca ha
31 te sarve hṛṣṭamanasas tasya rājño niveśanam
viviśuḥ pūjitās tatra niṣeduś ca yathārthataḥ
32 atha hṛṣṭamanā rājā viśvāmitraṃ mahāmunim
uvāca paramodāro hṛṣṭas tam abhipūjayan
33 yathāmṛtasya saṃprāptir yathā varṣam anūdake
yathā sadṛśadāreṣu putrajanmāprajasya ca
pranaṣṭasya yathā lābho yathā harṣo mahodaye
tathaivāgamanaṃ manye svāgataṃ te mahāmune
34 kaṃ ca te paramaṃ kāmaṃ karomi kim u harṣitaḥ
pātrabhūto 'si me vipra diṣṭyā prāpto 'si dhārmika
adya me saphalaṃ janma jīvitaṃ ca sujīvitam
35 pūrvaṃ rājarṣiśabdena tapasā dyotitaprabhaḥ
brahmarṣitvam anuprāptaḥ pūjyo 'si bahudhā mayā
36 tad adbhutam idaṃ vipra pavitraṃ paramaṃ mama
śubhakṣetragataś cāhaṃ tava saṃdarśanāt prabho
37 brūhi yat prārthitaṃ tubhyaṃ kāryam āgamanaṃ prati
icchāmy anugṛhīto 'haṃ tvadarthaparivṛddhaye
38 kāryasya na vimarśaṃ ca gantum arhasi kauśika
kartā cāham aśeṣeṇa daivataṃ hi bhavān mama
39 iti hṛdayasukhaṃ niśamya vākyaṃ; śrutisukham ātmavatā vinītam uktam
prathitaguṇayaśā guṇair viśiṣṭaḥ; parama ṛṣiḥ paramaṃ jagāma harṣam


Next: Chapter 18