Sacred Texts  Hinduism  Index  Book 1 Index  Previous  Next 

The Ramayana Book 1

Chapter 47

1 pṛṣṭvā tu kuśalaṃ tatra parasparasamāgame
kathānte sumatir vākyaṃ vyājahāra mahāmunim
2 imau kumārau bhadraṃ te devatulyaparākramau
gajasiṃhagatī vīrau śārdūlavṛṣabhopamau
3 padmapatraviśālākṣau khaḍgatūṇīdhanurdharau
aśvināv iva rūpeṇa samupasthitayauvanau
4 yadṛcchayaiva gāṃ prāptau devalokād ivāmarau
kathaṃ padbhyām iha prāptau kimarthaṃ kasya vā mune
5 bhūṣayantāv imaṃ deśaṃ candrasūryāv ivāmbaram
parasparasya sadṛśau pramāṇeṅgitaceṣṭitaiḥ
6 kimarthaṃ ca naraśreṣṭhau saṃprāptau durgame pathi
varāyudhadharau vīrau śrotum icchāmi tattvataḥ
7 tasya tad vacanaṃ śrutvā yathāvṛtthaṃ nyavedayat
siddhāśramanivāsaṃ ca rākṣasānāṃ vadhaṃ tathā
8 viśvāmitravacaḥ śrutvā rājā paramaharṣitaḥ
atithī paramau prāptau putrau daśarathasya tau
pūjayām āsa vidhivat satkārārhau mahābalau
9 tataḥ paramasatkāraṃ sumateḥ prāpya rāghavau
uṣya tatra niśām ekāṃ jagmatur mithilāṃ tataḥ
10 tāṃ dṛṣṭvā munayaḥ sarve janakasya purīṃ śubhām
sādhu sādhv iti śaṃsanto mithilāṃ samapūjayan
11 mithilopavane tatra āśramaṃ dṛśya rāghavaḥ
purāṇaṃ nirjanaṃ ramyaṃ papraccha munipuṃgavam
12 śrīmadāśramasaṃkāśaṃ kiṃ nv idaṃ munivarjitam
śrotum icchāmi bhagavan kasyāyaṃ pūrva āśramaḥ
13 tac chrutā rāghaveṇoktaṃ vākyaṃ vākya viśāradaḥ
pratyuvāca mahātejā viśvamitro mahāmuniḥ
14 hanta te kathayiṣyāmi śṛṇu tattvena rāghava
yasyaitad āśramapadaṃ śaptaṃ kopān mahātmanā
15 gautamasya naraśreṣṭha pūrvam āsīn mahātmanaḥ
āśramo divyasaṃkāśaḥ surair api supūjitaḥ
16 sa ceha tapa ātiṣṭhad ahalyāsahitaḥ purā
varṣapūgāny anekāni rājaputra mahāyaśaḥ
17 tasyāntaraṃ viditvā tu sahasrākṣaḥ śacīpatiḥ
muniveṣadharo 'halyām idaṃ vacanam abravīt
18 ṛtukālaṃ pratīkṣante nārthinaḥ susamāhite
saṃgamaṃ tv aham icchāmi tvayā saha sumadhyame
19 muniveṣaṃ sahasrākṣaṃ vijñāya raghunandana
matiṃ cakāra durmedhā devarājakutūhalāt
20 athābravīt suraśreṣṭhaṃ kṛtārthenāntarātmanā
kṛtārtho 'si suraśreṣṭha gaccha śīghram itaḥ prabho
ātmānaṃ māṃ ca deveśa sarvadā rakṣa mānadaḥ
21 indras tu prahasan vākyam ahalyām idam abravīt
suśroṇi parituṣṭo 'smi gamiṣyāmi yathāgatam
22 evaṃ saṃgamya tu tayā niścakrāmoṭajāt tataḥ
sa saṃbhramāt tvaran rāma śaṅkito gautamaṃ prati
23 gautamaṃ sa dadarśātha praviśanti mahāmunim
devadānavadurdharṣaṃ tapobalasamanvitam
tīrthodakapariklinnaṃ dīpyamānam ivānalam
gṛhītasamidhaṃ tatra sakuśaṃ munipuṅgavam
24 dṛṣṭvā surapatis trasto viṣaṇṇavadano 'bhavat
25 atha dṛṣṭvā sahasrākṣaṃ muniveṣadharaṃ muniḥ
durvṛttaṃ vṛttasaṃpanno roṣād vacanam abravīt
26 mama rūpaṃ samāsthāya kṛtavān asi durmate
akartavyam idaṃ yasmād viphalas tvaṃ bhaviṣyati
27 gautamenaivam uktasya saroṣeṇa mahātmanā
petatur vṛṣaṇau bhūmau sahasrākṣasya tatkṣaṇāt
28 tathā śaptvā sa vai śakraṃ bhāryām api ca śaptavān
iha varṣasahasrāṇi bahūni tvaṃ nivatsyasi
29 vāyubhakṣā nirāhārā tapyantī bhasmaśāyinī
adṛśyā sarvabhūtānām āśrame 'smin nivatsyasi
30 yadā caitad vanaṃ ghoraṃ rāmo daśarathātmajaḥ
āgamiṣyati durdharṣas tadā pūtā bhaviṣyasi
31 tasyātithyena durvṛtte lobhamohavivarjitā
matsakāśe mudā yuktā svaṃ vapur dhārayiṣyasi
32 evam uktvā mahātejā gautamo duṣṭacāriṇīm
imam āśramam utsṛjya siddhacāraṇasevite
himavacchikhare ramye tapas tepe mahātapāḥ


Next: Chapter 48