Sacred Texts  Hinduism  Index  Book 1 Index  Previous  Next 

The Ramayana Book 1

Chapter 57

1 tatas triśaṅkor vacanaṃ śrutvā krodhasamanvitam
ṛṣiputraśataṃ rāma rājānam idam abravīt
2 pratyākhyāto 'si durbuddhe guruṇā satyavādinā
taṃ kathaṃ samatikramya śākhāntaram upeyivān
3 ikṣvākūṇāṃ hi sarveṣāṃ purodhāḥ paramā gatiḥ
na cātikramituṃ śakyaṃ vacanaṃ satyavādinaḥ
4 aśakyam iti covāca vasiṣṭho bhagavān ṛṣiḥ
taṃ vayaṃ vai samāhartuṃ kratuṃ śaktāḥ kathaṃ tava
5 bāliśas tvaṃ naraśreṣṭha gamyatāṃ svapuraṃ punaḥ
yājane bhagavāñ śaktas trailokyasyāpi pārthiva
6 teṣāṃ tadvacanaṃ śrutvā krodhaparyākulākṣaram
sa rājā punar evaitān idaṃ vacanam abravīt
7 pratyākhyāto 'smi guruṇā guruputrais tathaiva ca
anyāṃ gatiṃ gamiṣyāmi svasti vo 'stu tapodhanāḥ
8 ṛṣiputrās tu tac chrutvā vākyaṃ ghorābhisaṃhitam
śepuḥ paramasaṃkruddhāś caṇḍālatvaṃ gamiṣyasi
evam uktvā mahātmāno viviśus te svam āśramam
9 atha rātryāṃ vyatītāyāṃ rājā caṇḍālatāṃ gataḥ
nīlavastradharo nīlaḥ paruṣo dhvastamūrdhajaḥ
cityamālyānulepaś ca āyasābharaṇo 'bhavat
10 taṃ dṛṣṭvā mantriṇaḥ sarve tyaktvā caṇḍālarūpiṇam
prādravan sahitā rāma paurā ye 'syānugāminaḥ
11 eko hi rājā kākutstha jagāma paramātmavān
dahyamāno divārātraṃ viśvāmitraṃ tapodhanam
12 viśvāmitras tu taṃ dṛṣṭvā rājānaṃ viphalīkṛtam
caṇḍālarūpiṇaṃ rāma muniḥ kāruṇyam āgataḥ
13 kāruṇyāt sa mahātejā vākyaṃ parama dhārmikaḥ
idaṃ jagāda bhadraṃ te rājānaṃ ghoradarśanam
14 kim āgamanakāryaṃ te rājaputra mahābala
ayodhyādhipate vīra śāpāc caṇḍālatāṃ gataḥ
15 atha tad vākyam ākarṇya rājā caṇḍālatāṃ gataḥ
abravīt prāñjalir vākyaṃ vākyajño vākyakovidam
16 pratyākhyāto 'smi guruṇā guruputrais tathaiva ca
anavāpyaiva taṃ kāmaṃ mayā prāpto viparyayaḥ
17 saśarīro divaṃ yāyām iti me saumyadarśanam
mayā ceṣṭaṃ kratuśataṃ tac ca nāvāpyate phalam
18 anṛtaṃ nokta pūrvaṃ me na ca vakṣye kadā cana
kṛcchreṣv api gataḥ saumya kṣatradharmeṇa te śape
19 yajñair bahuvidhair iṣṭaṃ prajā dharmeṇa pālitāḥ
guravaś ca mahātmānaḥ śīlavṛttena toṣitāḥ
20 dharme prayatamānasya yajñaṃ cāhartum icchataḥ
paritoṣaṃ na gacchanti guravo munipuṃgava
21 daivam eva paraṃ manye pauruṣaṃ tu nirarthakam
daivenākramyate sarvaṃ daivaṃ hi paramā gatiḥ
22 tasya me paramārtasya prasādam abhikāṅkṣataḥ
kartum arhasi bhadraṃ te daivopahatakarmaṇaḥ
23 nānyāṃ gatiṃ gamiṣyāmi nānyaḥ śaraṇam asti me
daivaṃ puruṣakāreṇa nivartayitum arhasi


Next: Chapter 58