Sacred Texts  Hinduism  Index  Book 1 Index  Previous  Next 

The Ramayana Book 1

Chapter 59

1 tapobalahatān kṛtvā vāsiṣṭhān samahodayān
ṛṣimadhye mahātejā viśvāmitro 'bhyabhāṣata
2 ayam ikṣvākudāyādas triśaṅkur iti viśrutaḥ
dharmiṣṭhaś ca vadānyaś ca māṃ caiva śaraṇaṃ gataḥ
svenānena śarīreṇa devalokajigīṣayā
3 yathāyaṃ svaśarīreṇa devalokaṃ gamiṣyati
tathā pravartyatāṃ yajño bhavadbhiś ca mayā saha
4 viśvāmitravacaḥ śrutvā sarva eva maharṣayaḥ
ūcuḥ sametya sahitā dharmajñā dharmasaṃhitam
5 ayaṃ kuśikadāyādo muniḥ paramakopanaḥ
yad āha vacanaṃ samyag etat kāryaṃ na saṃśayaḥ
6 agnikalpo hi bhagavāñ śāpaṃ dāsyati roṣitaḥ
tasmāt pravartyatāṃ yajñaḥ saśarīro yathā divam
gacched ikṣvākudāyādo viśvāmitrasya tejasā
7 tataḥ pravartyatāṃ yajñaḥ sarve samadhitiṣṭhate
8 evam uktvā maharṣayaḥ saṃjahrus tāḥ kriyās tadā
yājakāś ca mahātejā viśvāmitro 'bhavat kratau
9 ṛtvijaś cānupūrvyeṇa mantravan mantrakovidāḥ
cakruḥ sarvāṇi karmāṇi yathākalpaṃ yathāvidhi
10 tataḥ kālena mahatā viśvāmitro mahātapāḥ
cakārāvāhanaṃ tatra bhāgārthaṃ sarvadevatāḥ
11 nāhyāgamaṃs tadāhūtā bhāgārthaṃ sarvadevatāḥ
tataḥ krodhasamāviṣṭo viśvamitro mahāmuniḥ
12 sruvam udyamya sakrodhas triśaṅkum idam abravīt
paśya me tapaso vīryaṃ svārjitasya nareśvara
13 eṣa tvāṃ svaśarīreṇa nayāmi svargam ojasā
duṣprāpaṃ svaśarīreṇa divaṃ gaccha narādhipa
14 svārjitaṃ kiṃ cid apy asti mayā hi tapasaḥ phalam
rājaṃs tvaṃ tejasā tasya saśarīro divaṃ vraja
15 uktavākye munau tasmin saśarīro nareśvaraḥ
divaṃ jagāma kākutstha munīnāṃ paśyatāṃ tadā
16 devalokagataṃ dṛṣṭvā triśaṅkuṃ pākaśāsanaḥ
saha sarvaiḥ suragaṇair idaṃ vacanam abravīt
17 triśaṅko gaccha bhūyas tvaṃ nāsi svargakṛtālayaḥ
guruśāpahato mūḍha pata bhūmim avākśirāḥ
18 evam ukto mahendreṇa triśaṅkur apatat punaḥ
vikrośamānas trāhīti viśvāmitraṃ tapodhanam
19 tac chrutvā vacanaṃ tasya krośamānasya kauśikaḥ
roṣam āhārayat tīvraṃ tiṣṭha tiṣṭheti cābravīt
20 ṛṣimadhye sa tejasvī prajāpatir ivāparaḥ
sṛjan dakṣiṇamārgasthān saptarṣīn aparān punaḥ
21 nakṣatramālām aparām asṛjat krodhamūrchitaḥ
dakṣiṇāṃ diśam āsthāya munimadhye mahāyaśāḥ
22 sṛṣṭvā nakṣatravaṃśaṃ ca krodhena kaluṣīkṛtaḥ
anyam indraṃ kariṣyāmi loko vā syād anindrakaḥ
daivatāny api sa krodhāt sraṣṭuṃ samupacakrame
23 tataḥ paramasaṃbhrāntāḥ sarṣisaṃghāḥ surarṣabhāḥ
viśvāmitraṃ mahātmānam ūcuḥ sānunayaṃ vacaḥ
24 ayaṃ rājā mahābhāga guruśāpaparikṣataḥ
saśarīro divaṃ yātuṃ nārhaty eva tapodhana
25 teṣāṃ tadvacanaṃ śrutvā devānāṃ munipuṃgavaḥ
abravīt sumahad vākyaṃ kauśikaḥ sarvadevatāḥ
26 saśarīrasya bhadraṃ vas triśaṅkor asya bhūpateḥ
ārohaṇaṃ pratijñāya nānṛtaṃ kartum utsahe
27 sargo 'stu saśarīrasya triśaṅkor asya śāśvataḥ
nakṣatrāṇi ca sarvāṇi māmakāni dhruvāṇy atha
28 yāval lokā dhariṣyanti tiṣṭhantv etāni sarvaśaḥ
matkṛtāni surāḥ sarve tad anujñātum arhatha
29 evam uktāḥ surāḥ sarve pratyūcur munipuṃgavam
30 evaṃ bhavatu bhadraṃ te tiṣṭhantv etāni sarvaśaḥ
gagane tāny anekāni vaiśvānarapathād bahiḥ
31 nakṣatrāṇi muniśreṣṭha teṣu jyotiḥṣu jājvalan
avākśirās triśaṅkuś ca tiṣṭhatv amarasaṃnibhaḥ
32 viśvāmitras tu dharmātmā sarvadevair abhiṣṭutaḥ
ṛṣibhiś ca mahātejā bāḍham ity āha devatāḥ
33 tato devā mahātmāno munayaś ca tapodhanāḥ
jagmur yathāgataṃ sarve yajñasyānte narottama


Next: Chapter 60