Sacred Texts  Hinduism  Index  Book 2 Index  Previous  Next 

The Ramayana Book 2

Chapter 76

1 tām āryagaṇasaṃpūrṇāṃ bharataḥ pragrahāṃ sabhām
dadarśa buddhisaṃpannaḥ pūrṇacandrāṃ niśām iva
2 āsanāni yathānyāyam āryāṇāṃ viśatāṃ tadā
adṛśyata ghanāpāye pūrṇacandreva śarvarī
3 rājñas tu prakṛtīḥ sarvāḥ samagrāḥ prekṣya dharmavit
idaṃ purohito vākyaṃ bharataṃ mṛdu cābravīt
4 tāta rājā daśarathaḥ svargato dharmam ācaran
dhana dhānyavatīṃ sphītāṃ pradāya pṛthivīṃ tava
5 rāmas tathā satyadhṛtiḥ satāṃ dharmam anusmaran
nājahāt pitur ādeśaṃ śaśī jyotsnām ivoditaḥ
6 pitrā bhrātrā ca te dattaṃ rājyaṃ nihatakaṇṭakam
tad bhuṅkṣva muditāmātyaḥ kṣipram evābhiṣecaya
7 udīcyāś ca pratīcyāś ca dākṣiṇātyāś ca kevalāḥ
koṭyāparāntāḥ sāmudrā ratnāny abhiharantu te
8 tac chrutvā bharato vākyaṃ śokenābhipariplutaḥ
jagāma manasā rāmaṃ dharmajño dharmakāṅkṣayā
9 sa bāṣpakalayā vācā kalahaṃsasvaro yuvā
vilalāpa sabhāmadhye jagarhe ca purohitam
10 caritabrahmacaryasya vidyā snātasya dhīmataḥ
dharme prayatamānasya ko rājyaṃ madvidho haret
11 kathaṃ daśarathāj jāto bhaved rājyāpahārakaḥ
rājyaṃ cāhaṃ ca rāmasya dharmaṃ vaktum ihārhasi
12 jyeṣṭhaḥ śreṣṭhaś ca dharmātmā dilīpanahuṣopamaḥ
labdhum arhati kākutstho rājyaṃ daśaratho yathā
13 anāryajuṣṭam asvargyaṃ kuryāṃ pāpam ahaṃ yadi
ikṣvākūṇām ahaṃ loke bhaveyaṃ kulapāṃsanaḥ
14 yad dhi mātrā kṛtaṃ pāpaṃ nāhaṃ tad abhirocaye
ihastho vanadurgasthaṃ namasyāmi kṛtāñjaliḥ
15 rāmam evānugacchāmi sa rājā dvipadāṃ varaḥ
trayāṇām api lokānāṃ rāghavo rājyam arhati
16 tad vākyaṃ dharmasaṃyuktaṃ śrutvā sarve sabhāsadaḥ
harṣān mumucur aśrūṇi rāme nihitacetasaḥ
17 yadi tv āryaṃ na śakṣyāmi vinivartayituṃ vanāt
vane tatraiva vatsyāmi yathāryo lakṣmaṇas tathā
18 sarvopāyaṃ tu vartiṣye vinivartayituṃ balāt
samakṣam ārya miśrāṇāṃ sādhūnāṃ guṇavartinām
19 evam uktvā tu dharmātmā bharato bhrātṛvatsalaḥ
samīpastham uvācedaṃ sumantraṃ mantrakovidam
20 tūrṇam utthāya gaccha tvaṃ sumantra mama śāsanāt
yātrām ājñāpaya kṣipraṃ balaṃ caiva samānaya
21 evam uktaḥ sumantras tu bharatena mahātmanā
prahṛṣṭaḥ so 'diśat sarvaṃ yathā saṃdiṣṭam iṣṭavat
22 tāḥ prahṛṣṭāḥ prakṛtayo balādhyakṣā balasya ca
śrutvā yātrāṃ samājñaptāṃ rāghavasya nivartane
23 tato yodhāṅganāḥ sarvā bhartṝn sarvān gṛhegṛhe
yātrā gamanam ājñāya tvarayanti sma harṣitāḥ
24 te hayair gorathaiḥ śīghraiḥ syandanaiś ca manojavaiḥ
saha yodhair balādhyakṣā balaṃ sarvam acodayan
25 sajjaṃ tu tad balaṃ dṛṣṭvā bharato gurusaṃnidhau
rathaṃ me tvarayasveti sumantraṃ pārśvato 'bravīt
26 bharatasya tu tasyājñāṃ pratigṛhya praharṣitaḥ
rathaṃ gṛhītvā prayayau yuktaṃ paramavājibhiḥ
27 sa rāghavaḥ satyadhṛtiḥ pratāpavān; bruvan suyuktaṃ dṛḍhasatyavikramaḥ
guruṃ mahāraṇyagataṃ yaśasvinaṃ; prasādayiṣyan bharato 'bravīt tadā
28 tūṇa samutthāya sumantra gaccha; balasya yogāya balapradhānān
ānetum icchāmi hi taṃ vanasthaṃ; prasādya rāmaṃ jagato hitāya
29 sa sūtaputro bharatena samyag; ājñāpitaḥ saṃparipūrṇakāmaḥ
śaśāsa sarvān prakṛtipradhānān; balasya mukhyāṃś ca suhṛjjanaṃ ca
30 tataḥ samutthāya kule kule te; rājanyavaiśyā vṛṣalāś ca viprāḥ
ayūyujann uṣṭrarathān kharāṃś ca; nāgān hayāṃś caiva kulaprasūtān


Next: Chapter 77