Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 41

1 sā taṃ saṃprekṣya suśroṇī kusumāni vicinvatī
hemarājata varṇābhyāṃ pārśvābhyām upaśobhitam
2 prahṛṣṭā cānavadyāṅgī mṛṣṭahāṭakavarṇinī
bhartāram api cākrandal lakṣmaṇaṃ caiva sāyudham
3 tayāhūtau naravyāghrau vaidehyā rāmalakṣmaṇau
vīkṣamāṇau tu taṃ deśaṃ tadā dadṛśatur mṛgam
4 śaṅkamānas tu taṃ dṛṣṭvā lakṣmaṇo rāmam abravīt
tam evainam ahaṃ manye mārīcaṃ rākṣasaṃ mṛgam
5 caranto mṛgayāṃ hṛṣṭāḥ pāpenopādhinā vane
anena nihatā rāma rājānaḥ kāmarūpiṇā
6 asya māyāvido māyā mṛgarūpam idaṃ kṛtam
bhānumatpuruṣavyāghra gandharvapurasaṃnibham
7 mṛgo hy evaṃvidho ratnavicitro nāsti rāghava
jagatyāṃ jagatīnātha māyaiṣā hi na saṃśayaḥ
8 evaṃ bruvāṇaṃ kākutsthaṃ prativārya śucismitā
uvāca sītā saṃhṛṣṭā chadmanā hṛtacetanā
9 āryaputrābhirāmo 'sau mṛgo harati me manaḥ
ānayainaṃ mahābāho krīḍārthaṃ no bhaviṣyati
10 ihāśramapade 'smākaṃ bahavaḥ puṇyadarśanāḥ
mṛgāś caranti sahitāś camarāḥ sṛmarās tathā
11 ṛkṣāḥ pṛṣatasaṃghāś ca vānarāḥ kinarās tathā
vicaranti mahābāho rūpaśreṣṭhā mahābalāḥ
12 na cāsya sadṛśo rājan dṛṣṭapūrvo mṛgaḥ purā
tejasā kṣamayā dīptyā yathāyaṃ mṛgasattamaḥ
13 nānāvarṇavicitrāṅgo ratnabindusamācitaḥ
dyotayan vanam avyagraṃ śobhate śaśisaṃnibhaḥ
14 aho rūpam aho lakṣmīḥ svarasaṃpac ca śobhanā
mṛgo 'dbhuto vicitro 'sau hṛdayaṃ haratīva me
15 yadi grahaṇam abhyeti jīvann eva mṛgas tava
āścaryabhūtaṃ bhavati vismayaṃ janayiṣyati
16 samāptavanavāsānāṃ rājyasthānāṃ ca naḥ punaḥ
antaḥpuravibhūṣārtho mṛga eṣa bhaviṣyati
17 bharatasyāryaputrasya śvaśrūṇāṃ mama ca prabho
mṛgarūpam idaṃ divyaṃ vismayaṃ janayiṣyati
18 jīvan na yadi te 'bhyeti grahaṇaṃ mṛgasattamaḥ
ajinaṃ naraśārdūla ruciraṃ me bhaviṣyati
19 nihatasyāsya sattvasya jāmbūnadamayatvaci
śaṣpabṛsyāṃ vinītāyām icchāmy aham upāsitum
20 kāmavṛttam idaṃ raudraṃ strīṇām asadṛśaṃ matam
vapuṣā tv asya sattvasya vismayo janito mama
21 tena kāñcanaroṃṇā tu maṇipravaraśṛṅgiṇā
taruṇādityavarṇena nakṣatrapathavarcasā
babhūva rāghavasyāpi mano vismayam āgatam
22 evaṃ sītāvacaḥ śrutvā dṛṣṭvā ca mṛgam adbhutam
uvāca rāghavo hṛṣṭo bhrātaraṃ lakṣmaṇaṃ vacaḥ
23 paśya lakṣmaṇa vaidehyāḥ spṛhāṃ mṛgagatām imām
rūpaśreṣṭhatayā hy eṣa mṛgo 'dya na bhaviṣyati
24 na vane nandanoddeśe na caitrarathasaṃśraye
kutaḥ pṛthivyāṃ saumitre yo 'sya kaś cit samo mṛgaḥ
25 pratilomānulomāś ca rucirā romarājayaḥ
śobhante mṛgam āśritya citrāḥ kanakabindubhiḥ
26 paśyāsya jṛmbhamāṇasya dīptām agniśikhopamām
jihvāṃ mukhān niḥsarantīṃ meghād iva śatahradām
27 masāragalvarkamukhaḥ śaṅkhamuktānibhodaraḥ
kasya nāmānirūpyo 'sau na mano lobhayen mṛgaḥ
28 kasya rūpam idaṃ dṛṣṭvā jāmbūnadamaya prabham
nānāratnamayaṃ divyaṃ na mano vismayaṃ vrajet
29 māṃsahetor api mṛgān vihārārthaṃ ca dhanvinaḥ
ghnanti lakṣmaṇa rājāno mṛgayāyāṃ mahāvane
30 dhanāni vyavasāyena vicīyante mahāvane
dhātavo vividhāś cāpi maṇiratnasuvarṇinaḥ
31 tat sāram akhilaṃ nṝṇāṃ dhanaṃ nicayavardhanam
manasā cintitaṃ sarvaṃ yathā śukrasya lakṣmaṇa
32 arthī yenārthakṛtyena saṃvrajaty avicārayan
tam artham arthaśāstrajñaḥ prāhur arthyāś ca lakṣmaṇa
33 etasya mṛgaratnasya parārdhye kāñcanatvaci
upavekṣyati vaidehī mayā saha sumadhyamā
34 na kādalī na priyakī na praveṇī na cāvikī
bhaved etasya sadṛśī sparśaneneti me matiḥ
35 eṣa caiva mṛgaḥ śrīmān yaś ca divyo nabhaścaraḥ
ubhāv etau mṛgau divyau tārāmṛgamahīmṛgau
36 yadi vāyaṃ tathā yan māṃ bhaved vadasi lakṣmaṇa
māyaiṣā rākṣasasyeti kartavyo 'sya vadho mayā
37 etena hi nṛśaṃsena mārīcenākṛtātmanā
vane vicaratā pūrvaṃ hiṃsitā munipuṃgavāḥ
38 utthāya bahavo yena mṛgayāyāṃ janādhipāḥ
nihatāḥ parameṣvāsās tasmād vadhyas tv ayaṃ mṛgaḥ
39 purastād iha vātāpiḥ paribhūya tapasvinaḥ
udarastho dvijān hanti svagarbho 'śvatarīm iva
40 sa kadā cic cirāl loke āsasāda mahāmunim
agastyaṃ tejasā yuktaṃ bhakṣyas tasya babhūva ha
41 samutthāne ca tad rūpaṃ kartukāmaṃ samīkṣya tam
utsmayitvā tu bhagavān vātāpim idam abravīt
42 tvayāvigaṇya vātāpe paribhūtāś ca tejasā
jīvaloke dvijaśreṣṭhās tasmād asi jarāṃ gataḥ
43 evaṃ tan na bhaved rakṣo vātāpir iva lakṣmaṇa
madvidhaṃ yo 'timanyeta dharmanityaṃ jitendriyam
44 bhaved dhato 'yaṃ vātāpir agastyeneva mā gatiḥ
iha tvaṃ bhava saṃnaddho yantrito rakṣa maithilīm
45 asyām āyattam asmākaṃ yat kṛtyaṃ raghunandana
aham enaṃ vadhiṣyāmi grahīṣyāmy atha vā mṛgam
46 yāvad gacchāmi saumitre mṛgam ānayituṃ drutam
paśya lakṣmaṇa vaidehīṃ mṛgatvaci gataspṛhām
47 tvacā pradhānayā hy eṣa mṛgo 'dya na bhaviṣyati
apramattena te bhāvyam āśramasthena sītayā
48 yāvat pṛṣatam ekena sāyakena nihanmy aham
hatvaitac carma ādāya śīghram eṣyāmi lakṣmaṇa
49 pradakṣiṇenātibalena pakṣiṇā; jaṭāyuṣā buddhimatā ca lakṣmaṇa
bhavāpramattaḥ pratigṛhya maithilīṃ; pratikṣaṇaṃ sarvata eva śaṅkitaḥ


Next: Chapter 42