Sacred Texts  Hinduism  Index  Book 3 Index  Previous  Next 

The Ramayana Book 3

Chapter 67

1 purā rāma mahābāho mahābalaparākrama
rūpam āsīn mamācintyaṃ triṣu lokeṣu viśrutam
yathā somasya śakrasya sūryasya ca yathā vapuḥ
2 so 'haṃ rūpam idaṃ kṛtvā lokavitrāsanaṃ mahat
ṛṣīn vanagatān rāma trāsayāmi tatas tataḥ
3 tataḥ sthūlaśirā nāma maharṣiḥ kopito mayā
saṃcinvan vividhaṃ vanyaṃ rūpeṇānena dharṣitaḥ
4 tenāham uktaḥ prekṣyaivaṃ ghoraśāpābhidhāyinā
etad eva nṛśaṃsaṃ te rūpam astu vigarhitam
5 sa mayā yācitaḥ kruddhaḥ śāpasyānto bhaved iti
abhiśāpakṛtasyeti tenedaṃ bhāṣitaṃ vacaḥ
6 yadā chittvā bhujau rāmas tvāṃ dahed vijane vane
tadā tvaṃ prāpsyase rūpaṃ svam eva vipulaṃ śubham
7 śriyā virājitaṃ putraṃ danos tvaṃ viddhi lakṣmaṇa
indrakopād idaṃ rūpaṃ prāptam evaṃ raṇājire
8 ahaṃ hi tapasogreṇa pitāmaham atoṣayam
dīrgham āyuḥ sa me prādāt tato māṃ vibhramo 'spṛśat
9 dīrgham āyur mayā prāptaṃ kiṃ me śakraḥ kariṣyati
ity evaṃ buddhim āsthāya raṇe śakram adharṣayam
10 tasya bāhupramuktena vajreṇa śataparvaṇā
sakthinī ca śiraś caiva śarīre saṃpraveśitam
11 sa mayā yācyamānaḥ sann ānayad yamasādanam
pitāmahavacaḥ satyaṃ tad astv iti mamābravīt
12 anāhāraḥ kathaṃ śakto bhagnasakthiśiromukhaḥ
vajreṇābhihataḥ kālaṃ sudīrgham api jīvitum
13 evam uktas tu me śakro bāhū yojanam āyatau
prādād āsyaṃ ca me kukṣau tīkṣṇadaṃṣṭram akalpayat
14 so 'haṃ bhujābhyāṃ dīrghābhyāṃ samākṛṣya vanecarān
siṃhadvipamṛgavyāghrān bhakṣayāmi samantataḥ
15 sa tu mām abravīd indro yadā rāmaḥ salakṣmaṇaḥ
chetsyate samare bāhū tadā svargaṃ gamiṣyasi
16 sa tvaṃ rāmo 'si bhadraṃ te nāham anyena rāghava
śakyo hantuṃ yathātattvam evam uktaṃ maharṣiṇā
17 ahaṃ hi matisācivyaṃ kariṣyāmi nararṣabha
mitraṃ caivopadekṣyāmi yuvābhyāṃ saṃskṛto 'gninā
18 evam uktas tu dharmātmā danunā tena rāghavaḥ
idaṃ jagāda vacanaṃ lakṣmaṇasyopaśṛṇvataḥ
19 rāvaṇena hṛtā sītā mama bhāryā yaśasvinī
niṣkrāntasya janasthānāt saha bhrātrā yathāsukham
20 nāmamātraṃ tu jānāmi na rūpaṃ tasya rakṣasaḥ
nivāsaṃ vā prabhāvaṃ vā vayaṃ tasya na vidmahe
21 śokārtānām anāthānām evaṃ viparidhāvatām
kāruṇyaṃ sadṛśaṃ kartum upakāre ca vartatām
22 kāṣṭhāny ānīya śuṣkāṇi kāle bhagnāni kuñjaraiḥ
bhakṣyāmas tvāṃ vayaṃ vīra śvabhre mahati kalpite
23 sa tvaṃ sītāṃ samācakṣva yena vā yatra vā hṛtā
kuru kalyāṇam atyarthaṃ yadi jānāsi tattvataḥ
24 evam uktas tu rāmeṇa vākyaṃ danur anuttamam
provāca kuśalo vaktuṃ vaktāram api rāghavam
25 divyam asti na me jñānaṃ nābhijānāmi maithilīm
yas tāṃ jñāsyati taṃ vakṣye dagdhaḥ svaṃ rūpam āsthitaḥ
26 adagdhasya hi vijñātuṃ śaktir asti na me prabho
rākṣasaṃ taṃ mahāvīryaṃ sītā yena hṛtā tava
27 vijñānaṃ hi mahad bhraṣṭaṃ śāpadoṣeṇa rāghava
svakṛtena mayā prāptaṃ rūpaṃ lokavigarhitam
28 kiṃ tu yāvan na yāty astaṃ savitā śrāntavāhanaḥ
tāvan mām avaṭe kṣiptvā daha rāma yathāvidhi
29 dagdhas tvayāham avaṭe nyāyena raghunandana
vakṣyāmi tam ahaṃ vīra yas taṃ jñāsyati rākṣasaṃ
30 tena sakhyaṃ ca kartavyaṃ nyāyyavṛttena rāghava
kalpayiṣyati te prītaḥ sāhāyyaṃ laghuvikramaḥ
31 na hi tasyāsty avijñātaṃ triṣu lokeṣu rāghava
sarvān parisṛto lokān purā vai kāraṇāntare


Next: Chapter 68