Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 69

1 bhuktvā tu bhāṣitaṃ vākyaṃ mama rāma śubhākṣaram
prāñjaliḥ pratyuvācedaṃ sa svargī raghunandana
2 śṛṇu brahman yathāvṛttaṃ mamaitat sukhaduḥkhayoḥ
duratikramaṇīyaṃ hi yathā pṛcchasi māṃ dvija
3 purā vaidarbhako rājā pitā mama mahāyaśāḥ
sudeva iti vikhyātas triṣu lokeṣu vīryavān
4 tasya putradvayaṃ brahman dvābhyāṃ strībhyām ajāyata
ahaṃ śveta iti khyāto yavīyān suratho 'bhavat
5 tataḥ pitari svaryāte paurā mām abhyaṣecayan
tatrāhaṃ kṛtavān rājyaṃ dharmeṇa susamāhitaḥ
6 evaṃ varṣasahasrāṇi samatītāni suvrata
rājyaṃ kārayato brahman prajā dharmeṇa rakṣataḥ
7 so 'haṃ nimitte kasmiṃś cid vijñātāyur dvijottama
kāladharmaṃ hṛdi nyasya tato vanam upāgamam
8 so 'haṃ vanam idaṃ durgaṃ mṛgapakṣivivarjitam
tapaś cartuṃ praviṣṭo 'smi samīpe sarasaḥ śubhe
9 bhrātaraṃ surathaṃ rājye abhiṣicya narādhipam
idaṃ saraḥ samāsādya tapas taptaṃ mayā ciram
10 so 'haṃ varṣasahasrāṇi tapas trīṇi mahāmune
taptvā suduṣkaraṃ prāpto brahmalokam anuttamam
11 tato māṃ svargasaṃsthaṃ vai kṣutpipāse dvijottama
bādhete paramodāra tato 'haṃ vyathitendriyaḥ
12 gatvā tribhuvaṇaśreṣṭhaṃ pitāmaham uvāca ha
bhagavan brahmaloko 'yaṃ kṣutpipāsāvivarjitaḥ
13 kasyeyaṃ karmaṇaḥ prāptiḥ kṣutpipāsāvaśo 'smi yat
āhāraḥ kaś ca me deva tan me brūhi pitāmaha
14 pitāmahas tu mām āha tavāhāraḥ sudevaja
svādūni svāni māṃsāni tāni bhakṣaya nityaśaḥ
15 svaśarīraṃ tvayā puṣṭaṃ kurvatā tapa uttamam
anuptaṃ rohate śveta na kadā cin mahāmate
16 dattaṃ na te 'sti sūkṣmo 'pi vane sattvaniṣevite
tena svargagato vatsa bādhyase kṣutpipāsayā
17 sa tvaṃ supuṣṭam āhāraiḥ svaśarīram anuttamam
bhakṣayasvāmṛtarasaṃ sā te tṛptir bhaviṣyati
18 yadā tu tad vanaṃ śveta agastyaḥ sumahān ṛṣiḥ
ākramiṣyati durdharṣas tadā kṛcchād vimokṣyase
19 sa hi tārayituṃ saumya śaktaḥ suragaṇān api
kiṃ punas tvāṃ mahābāho kṣutpipāsāvaśaṃ gatam
20 so 'haṃ bhagavataḥ śrutvā devadevasya niścayam
āhāraṃ garhitaṃ kurmi svaśarīraṃ dvijottama
21 bahūn varṣagaṇān brahman bhujyamānam idaṃ mayā
kṣayaṃ nābhyeti brahmarṣe tṛptiś cāpi mamottamā
22 tasya me kṛcchrabhūtasya kṛcchrād asmād vimokṣaya
anyeṣām agatir hy atra kumbhayonim ṛte dvijam
23 idam ābharaṇaṃ saumya tāraṇārthaṃ dvijottama
pratigṛhṇīṣva brahmarṣe prasādaṃ kartum arhasi
24 tasyāhaṃ svargiṇo vākyaṃ śrutvā duḥkhasamanvitam
tāraṇāyopajagrāha tad ābharaṇam uttamam
25 mayā pratigṛhīte tu tasminn ābharaṇe śubhe
mānuṣaḥ pūrvako deho rājarṣeḥ sa nanāśa ha
26 pranaṣṭe tu śarīre 'sau rājarṣiḥ parayā mudā
tṛptaḥ pramudito rājā jagāma tridivaṃ punaḥ
27 tenedaṃ śakratulyena divyam ābharaṇaṃ mama
tasmin nimitte kākutstha dattam adbhutadarśanam


Next: Chapter 70