Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 73

1 ṛṣer vacanam ājñāya rāmaḥ saṃdhyām upāsitum
upākrāmat saraḥ puṇyam apsarobhir niṣevitam
2 tatrodakam upaspṛṣśya saṃdhyām anvāsya paścimām
āśramaṃ prāviśad rāmaḥ kumbhayoner mahātmanaḥ
3 asyāgastyo bahuguṇaṃ phalamūlaṃ tathauṣadhīḥ
śākāni ca pavitrāṇi bhojanārtham akalpayat
4 sa bhuktavān naraśreṣṭhas tad annam amṛtopamam
prītaś ca parituṣṭaś ca tāṃ rātriṃ samupāvasat
5 prabhāte kālyam utthāya kṛtvāhnikam ariṃdamaḥ
ṛṣiṃ samabhicakrāma gamanāya raghūttamaḥ
6 abhivādyābravīd rāmo maharṣiṃ kumbhasaṃbhavam
āpṛcche tvāṃ gamiṣyāmi mām anujñātum arhasi
7 dhanyo 'smy anugṛhīto 'smi darśanena mahātmanaḥ
draṣṭuṃ caivāgamiṣyāmi pāvanārtham ihātmanaḥ
8 tathā vadati kākutsthe vākyam adbhutadarśanam
uvāca paramaprīto dharmanetras tapodhanaḥ
9 atyadbhutam idaṃ vākyaṃ tava rāma śubhākṣaram
pāvanaḥ sarvalokānāṃ tvam eva raghunandana
10 muhūrtam api rāma tvāṃ ye nu paśyanti ke cana
pāvitāḥ svargabhūtās te pūjyante divi daivataiḥ
11 ye ca tvāṃ ghoracakṣurbhir īkṣante prāṇino bhuvi
hatās te yamadaṇḍena sadyo nirayagāminaḥ
12 gaccha cāriṣṭam avyagraḥ panthānam akutobhayam
praśādhi rājyaṃ dharmeṇa gatir hi jagato bhavān
13 evam uktas tu muninā prāñjaliḥ prpagraho nṛpaḥ
abhyavādayata prājñas tam ṛṣiṃ puṇyaśīlinam
14 abhivādya muniśreṣṭhaṃ tāṃś ca sarvāṃs tapodhanān
adhyārohat tad avyagraḥ puṣpakaṃ hemabhūṣitam
15 taṃ prayāntaṃ munigaṇā āśīrvādaiḥ samantataḥ
apūjayan mahendrābhaṃ sahasrākṣam ivāmarāḥ
16 svasthaḥ sa dadṛśe rāmaḥ puṣpake hemabhūṣite
śaśī meghasamīpastho yathā jaladharāgame
17 tato 'rdhadivase prāpte pūjyamānas tatas tataḥ
ayodhyāṃ prāpya kākutstho vimānād avarohata
18 tato visṛjya ruciraṃ puṣpakaṃ kāmagāminam
kakṣyāntaravinikṣiptaṃ dvāḥsthaṃ rāmo 'bravīd vacaḥ
19 lakṣmaṇaṃ bharataṃ caiva gatvā tau laghuvikramau
mamāgamanam ākhyāya śabdāpaya ca māṃ ciram


Next: Chapter 74