Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 84

1 vartamāne tathābhūte yajñe paramake 'dbhute
saśiṣya ājagāmāśu vālmīkir munipuṃgavaḥ
2 sa dṛṣṭvā divyasaṃkāśaṃ yajñam adbhutadarśanam
ekānte ṛṣivāṭānāṃ cakāra uṭajāñ śubhān
3 sa śiṣyāv abravīd dhṛṣṭo yuvāṃ gatvā samāhitau
kṛtsnaṃ rāmāyaṇaṃ kāvyaṃ gāyatāṃ parayā mudā
4 ṛṣivāṭeṣu puṇyeṣu brāhmaṇāvasatheṣu ca
rathyāsu rājamārgeṣu pārthivānāṃ gṛheṣu ca
5 rāmasya bhavanadvāri yatra karma ca vartate
ṛtvijām agrataś caiva tatra geyaṃ viśeṣataḥ
6 imāni ca phalāny atra svādūni vividhāni ca
jātāni parvatāgreṣu āsvādyāsvādya gīyatām
7 na yāsyathaḥ śramaṃ vatsau bhakṣayitvā phalāni vai
mūlāni ca sumṛṣṭāni nagarāt parihāsyatha
8 yadi śabdāpayed rāmaḥ śravaṇāya mahīpatiḥ
ṛṣīṇām upaviṣṭānāṃ tato geyaṃ pravartatām
9 divase viṃśatiḥ sargā geyā vai parayā mudā
pramāṇair bahubhis tatra yathoddiṣṭaṃ mayā purā
10 lobhaś cāpi na kartavyaḥ svalpo 'pi dhanakāṅkṣayā
kiṃ dhanenāśramasthānāṃ phalamūlopabhoginām
11 yadi pṛcchet sa kākutstho yuvāṃ kasyeti dārakau
vālmīker atha śiṣyau hi brūtām evaṃ narādhipam
12 imās tantrīḥ sumadhurāḥ sthānaṃ vā pūrvadarśitam
mūrchayitvā sumadhuraṃ gāyetāṃ vigatajvarau
13 ādiprabhṛti geyaṃ syān na cāvajñāya pārthivam
pitā hi sarvabhūtānāṃ rājā bhavati dharmataḥ
14 tad yuvāṃ hṛṣṭamanasau śvaḥ prabhāte samādhinā
gāyetāṃ madhuraṃ geyaṃ tantrīlayasamanvitam
15 iti saṃdiśya bahuśo muniḥ prācetasas tadā
vālmīkiḥ paramodāras tūṣṇīm āsīn mahāyaśāḥ
16 tām adbhutāṃ tau hṛdaye kumārau; niveśya vāṇīm ṛṣibhāṣitāṃ śubhām
samutsukau tau sukham ūṣatur niśāṃ; yathāśvinau bhārgavanītisaṃskṛtau


Next: Chapter 85