Sacred Texts  Hinduism  Index  Book 7 Index  Previous  Next 

The Ramayana Book 7

Chapter 90

1 kasya cit tv atha kālasya yudhājit kekayo nṛpaḥ
svaguruṃ preṣayām āsa rāghavāya mahātmane
2 gārgyam aṅgirasaḥ putraṃ brahmarṣim amitaprabham
daśa cāśvasahasrāṇi prītidānam anuttamam
3 kambalāni ca ratnāni citravastram athottamam
rāmāya pradadau rājā bahūny ābharaṇāni ca
4 śrutvā tu rāghavo gārgyaṃ maharṣiṃ samupāgatam
mātulasyāśvapatinaḥ priyaṃ dūtam upāgatam
5 pratyudgamya ca kākutsthaḥ krośamātraṃ sahānugaḥ
gārgyaṃ saṃpūjayām āsa dhanaṃ tat pratigṛhya ca
6 pṛṣṭvā ca prītidaṃ sarvaṃ kuśalaṃ mātulasya ca
upaviṣṭaṃ mahābhāgaṃ rāmaḥ praṣṭuṃ pracakrame
7 kim āha matulo vākyaṃ yadarthaṃ bhagavān iha
prāpto vākyavidāṃ śreṣṭha sākṣād iva bṛhaspatiḥ
8 rāmasya bhāṣitaṃ śrutvā brahmarṣiḥ kāryavistaram
vaktum adbhutasaṃkāśaṃ rāghavāyopacakrame
9 mātulas te mahābāho vākyam āha nararṣabha
yudhājit prītisaṃyuktaṃ śrūyatāṃ yadi rocate
10 ayaṃ gandharvaviṣayaḥ phalamūlopaśobhitaḥ
sindhor ubhayataḥ pārśve deśaḥ paramaśobhanaḥ
11 taṃ ca rakṣanti gandharvāḥ sāyudhā yuddhakovidāḥ
śailūṣasya sutā vīrās tisraḥ koṭyo mahābalāḥ
12 tān vinirjitya kākutstha gandharvaviṣayaṃ śubham
niveśaya mahābāho dve pure susamāhitaḥ
13 anyasya na gatis tatra deśaś cāyaṃ suśobhanaḥ
rocatāṃ te mahābāho nāhaṃ tvām anṛtaṃ vade
14 tac chrutvā rāghavaḥ prīto mararṣir mātulasya ca
uvāca bāḍham ity evaṃ bharataṃ cānvavaikṣata
15 so 'bravīd rāghavaḥ prītaḥ prāñjalipragraho dvijam
imau kumārau taṃ deśaṃ brahmarṣe vijayiṣyataḥ
16 bharatasyātmajau vīrau takṣaḥ puṣkala eva ca
mātulena suguptau tau dharmeṇa ca samāhitau
17 bharataṃ cāgrataḥ kṛtvā kumārau sabalānugau
nihatya gandharvasutān dve pure vibhajiṣyataḥ
18 niveśya te puravare ātmājau saṃniveśya ca
āgamiṣyati me bhūyaḥ sakāśam atidhārmikaḥ
19 brahmarṣim evam uktvā tu bharataṃ sabalānugam
ājñāpayām āsa tadā kumārau cābhyaṣecayat
20 nakṣatreṇa ca saumyena puraskṛtyāṅgiraḥ sutam
bharataḥ saha sainyena kumārābhyāṃ ca niryayau
21 sā senā śakrayukteva naragān niryayāv atha
rāghavānugatā dūraṃ durādharṣā surāsuraiḥ
22 māṃsāśīni ca sattvāni rakṣāṃsi sumahānti ca
anujagmuś ca bharataṃ rudhirasya pipāsayā
23 bhūtagrāmāś ca bahavo māṃsabhakṣāḥ sudāruṇāḥ
gandharvaputramāṃsāni bhoktukāmāḥ sahasraśaḥ
24 siṃhavyāghrasṛgālānāṃ khecarāṇāṃ ca pakṣiṇām
bahūni vai sahasrāṇi senāyā yayur agrataḥ
25 adhyardhamāsam uṣitā pathi senā nirāmayā
hṛṣṭapuṣṭajanākīrṇā kekayaṃ samupāgamat


Next: Chapter 91