Sacred Texts  Hinduism  Index  Book 1 Index  Next 

The Ramayana Book 1

Chapter 1

1 tapaḥsvādhyāyanirataṃ tapasvī vāgvidāṃ varam
nāradaṃ paripapraccha vālmīkir munipuṃgavam
2 ko nv asmin sāmprataṃ loke guṇavān kaś ca vīryavān
dharmajñaś ca kṛtajñaś ca satyavākyo dṛḍhavrataḥ
3 cāritreṇa ca ko yuktaḥ sarvabhūteṣu ko hitaḥ
vidvān kaḥ kaḥ samarthaś ca kaś caikapriyadarśanaḥ
4 ātmavān ko jitakrodho matimān ko 'nasūyakaḥ
kasya bibhyati devāś ca jātaroṣasya saṃyuge
5 etad icchāmy ahaṃ śrotuṃ paraṃ kautūhalaṃ hi me
maharṣe tvaṃ samartho 'si jñātum evaṃvidhaṃ naram
6 śrutvā caitat trilokajño vālmīker nārado vacaḥ
śrūyatām iti cāmantrya prahṛṣṭo vākyam abravīt
7 bahavo durlabhāś caiva ye tvayā kīrtitā guṇāḥ
mune vakṣyāmy ahaṃ buddhvā tair yuktaḥ śrūyatāṃ naraḥ
8 ikṣvākuvaṃśaprabhavo rāmo nāma janaiḥ śrutaḥ
niyatātmā mahāvīryo dyutimān dhṛtimān vaśī
9 buddhimān nītimān vāgmī śrīmāñ śatrunibarhaṇaḥ
vipulāṃso mahābāhuḥ kambugrīvo mahāhanuḥ
10 mahorasko maheṣvāso gūḍhajatrur ariṃdamaḥ
ājānubāhuḥ suśirāḥ sulalāṭaḥ suvikramaḥ
11 samaḥ samavibhaktāṅgaḥ snigdhavarṇaḥ pratāpavān
pīnavakṣā viśālākṣo lakṣmīvāñ śubhalakṣaṇaḥ
12 dharmajñaḥ satyasaṃdhaś ca prajānāṃ ca hite rataḥ
yaśasvī jñānasaṃpannaḥ śucir vaśyaḥ samādhimān
13 rakṣitā jīvalokasya dharmasya parirakṣitā
vedavedāṅgatattvajño dhanurvede ca niṣṭhitaḥ
14 sarvaśāstrārthatattvajño smṛtimān pratibhānavān
sarvalokapriyaḥ sādhur adīnātmā vicakṣaṇaḥ
15 sarvadābhigataḥ sadbhiḥ samudra iva sindhubhiḥ
āryaḥ sarvasamaś caiva sadaikapriyadarśanaḥ
16 sa ca sarvaguṇopetaḥ kausalyānandavardhanaḥ
samudra iva gāmbhīrye dhairyeṇa himavān iva
17 viṣṇunā sadṛśo vīrye somavat priyadarśanaḥ
kālāgnisadṛśaḥ krodhe kṣamayā pṛthivīsamaḥ
18 dhanadena samas tyāge satye dharma ivāparaḥ
tam evaṃguṇasaṃpannaṃ rāmaṃ satyaparākramam
19 jyeṣṭhaṃ śreṣṭhaguṇair yuktaṃ priyaṃ daśarathaḥ sutam
yauvarājyena saṃyoktum aicchat prītyā mahīpatiḥ
20 tasyābhiṣekasaṃbhārān dṛṣṭvā bhāryātha kaikayī
pūrvaṃ dattavarā devī varam enam ayācata
vivāsanaṃ ca rāmasya bharatasyābhiṣecanam
21 sa satyavacanād rājā dharmapāśena saṃyataḥ
vivāsayām āsa sutaṃ rāmaṃ daśarathaḥ priyam
22 sa jagāma vanaṃ vīraḥ pratijñām anupālayan
pitur vacananirdeśāt kaikeyyāḥ priyakāraṇāt
23 taṃ vrajantaṃ priyo bhrātā lakṣmaṇo 'nujagāma ha
snehād vinayasaṃpannaḥ sumitrānandavardhanaḥ
24 sarvalakṣaṇasaṃpannā nārīṇām uttamā vadhūḥ
sītāpy anugatā rāmaṃ śaśinaṃ rohiṇī yathā
25 paurair anugato dūraṃ pitrā daśarathena ca
śṛṅgaverapure sūtaṃ gaṅgākūle vyasarjayat
26 te vanena vanaṃ gatvā nadīs tīrtvā bahūdakāḥ
citrakūṭam anuprāpya bharadvājasya śāsanāt
27 ramyam āvasathaṃ kṛtvā ramamāṇā vane trayaḥ
devagandharvasaṃkāśās tatra te nyavasan sukham
28 citrakūṭaṃ gate rāme putraśokāturas tadā
rājā daśarathaḥ svargaṃ jagāma vilapan sutam
29 mṛte tu tasmin bharato vasiṣṭhapramukhair dvijaiḥ
niyujyamāno rājyāya naicchad rājyaṃ mahābalaḥ
sa jagāma vanaṃ vīro rāmapādaprasādakaḥ
30 pāduke cāsya rājyāya nyāsaṃ dattvā punaḥ punaḥ
nivartayām āsa tato bharataṃ bharatāgrajaḥ
31 sa kāmam anavāpyaiva rāmapādāv upaspṛśan
nandigrāme 'karod rājyaṃ rāmāgamanakāṅkṣayā
32 rāmas tu punar ālakṣya nāgarasya janasya ca
tatrāgamanam ekāgre daṇḍakān praviveśa ha
33 virādhaṃ rākṣasaṃ hatvā śarabhaṅgaṃ dadarśa ha
sutīkṣṇaṃ cāpy agastyaṃ ca agastya bhrātaraṃ tathā
34 agastyavacanāc caiva jagrāhaindraṃ śarāsanam
khaḍgaṃ ca paramaprītas tūṇī cākṣayasāyakau
35 vasatas tasya rāmasya vane vanacaraiḥ saha
ṛṣayo 'bhyāgaman sarve vadhāyāsurarakṣasām
36 tena tatraiva vasatā janasthānanivāsinī
virūpitā śūrpaṇakhā rākṣasī kāmarūpiṇī
37 tataḥ śūrpaṇakhāvākyād udyuktān sarvarākṣasān
kharaṃ triśirasaṃ caiva dūṣaṇaṃ caiva rākṣasaṃ
38 nijaghāna raṇe rāmas teṣāṃ caiva padānugān
rakṣasāṃ nihatāny āsan sahasrāṇi caturdaśa
39 tato jñātivadhaṃ śrutvā rāvaṇaḥ krodhamūrchitaḥ
sahāyaṃ varayām āsa mārīcaṃ nāma rākṣasaṃ
40 vāryamāṇaḥ subahuśo mārīcena sa rāvaṇaḥ
na virodho balavatā kṣamo rāvaṇa tena te
41 anādṛtya tu tad vākyaṃ rāvaṇaḥ kālacoditaḥ
jagāma sahamarīcas tasyāśramapadaṃ tadā
42 tena māyāvinā dūram apavāhya nṛpātmajau
jahāra bhāryāṃ rāmasya gṛdhraṃ hatvā jaṭāyuṣam
43 gṛdhraṃ ca nihataṃ dṛṣṭvā hṛtāṃ śrutvā ca maithilīm
rāghavaḥ śokasaṃtapto vilalāpākulendriyaḥ
44 tatas tenaiva śokena gṛdhraṃ dagdhvā jaṭāyuṣam
mārgamāṇo vane sītāṃ rākṣasaṃ saṃdadarśa ha
45 kabandhaṃ nāma rūpeṇa vikṛtaṃ ghoradarśanam
taṃ nihatya mahābāhur dadāha svargataś ca saḥ
46 sa cāsya kathayām āsa śabarīṃ dharmacāriṇīm
śramaṇīṃ dharmanipuṇām abhigaccheti rāghava
so 'bhyagacchan mahātejāḥ śabarīṃ śatrusūdanaḥ
47 śabaryā pūjitaḥ samyag rāmo daśarathātmajaḥ
pampātīre hanumatā saṃgato vānareṇa ha
48 hanumadvacanāc caiva sugrīveṇa samāgataḥ
sugrīvāya ca tat sarvaṃ śaṃsad rāmo mahābalaḥ
49 tato vānararājena vairānukathanaṃ prati
rāmāyāveditaṃ sarvaṃ praṇayād duḥkhitena ca
vālinaś ca balaṃ tatra kathayām āsa vānaraḥ
50 pratijñātaṃ ca rāmeṇa tadā vālivadhaṃ prati
sugrīvaḥ śaṅkitaś cāsīn nityaṃ vīryeṇa rāghave
51 rāghavaḥ pratyayārthaṃ tu dundubheḥ kāyam uttamam
pādāṅguṣṭhena cikṣepa saṃpūrṇaṃ daśayojanam
52 bibheda ca punaḥ sālān saptaikena maheṣuṇā
giriṃ rasātalaṃ caiva janayan pratyayaṃ tadā
53 tataḥ prītamanās tena viśvastaḥ sa mahākapiḥ
kiṣkindhāṃ rāmasahito jagāma ca guhāṃ tadā
54 tato 'garjad dharivaraḥ sugrīvo hemapiṅgalaḥ
tena nādena mahatā nirjagāma harīśvaraḥ
55 tataḥ sugrīvavacanād dhatvā vālinam āhave
sugrīvam eva tad rājye rāghavaḥ pratyapādayat
56 sa ca sarvān samānīya vānarān vānararṣabhaḥ
diśaḥ prasthāpayām āsa didṛkṣur janakātmajām
57 tato gṛdhrasya vacanāt saṃpāter hanumān balī
śatayojanavistīrṇaṃ pupluve lavaṇārṇavam
58 tatra laṅkāṃ samāsādya purīṃ rāvaṇapālitām
dadarśa sītāṃ dhyāyantīm aśokavanikāṃ gatām
59 nivedayitvābhijñānaṃ pravṛttiṃ ca nivedya ca
samāśvāsya ca vaidehīṃ mardayām āsa toraṇam
60 pañca senāgragān hatvā sapta mantrisutān api
śūram akṣaṃ ca niṣpiṣya grahaṇaṃ samupāgamat
61 astreṇonmuham ātmānaṃ jñātvā paitāmahād varāt
marṣayan rākṣasān vīro yantriṇas tān yadṛcchayā
62 tato dagdhvā purīṃ laṅkām ṛte sītāṃ ca maithilīm
rāmāya priyam ākhyātuṃ punar āyān mahākapiḥ
63 so 'bhigamya mahātmānaṃ kṛtvā rāmaṃ pradakṣiṇam
nyavedayad ameyātmā dṛṣṭā sīteti tattvataḥ
64 tataḥ sugrīvasahito gatvā tīraṃ mahodadheḥ
samudraṃ kṣobhayām āsa śarair ādityasaṃnibhaiḥ
65 darśayām āsa cātmānaṃ samudraḥ saritāṃ patiḥ
samudravacanāc caiva nalaṃ setum akārayat
66 tena gatvā purīṃ laṅkāṃ hatvā rāvaṇam āhave
abhyaṣiñcat sa laṅkāyāṃ rākṣasendraṃ vibhīṣaṇam
67 karmaṇā tena mahatā trailokyaṃ sacarācaram
sadevarṣigaṇaṃ tuṣṭaṃ rāghavasya mahātmanaḥ
68 tathā paramasaṃtuṣṭaiḥ pūjitaḥ sarvadaivataiḥ
kṛtakṛtyas tadā rāmo vijvaraḥ pramumoda ha
69 devatābhyo varān prāpya samutthāpya ca vānarān
puṣpakaṃ tat samāruhya nandigrāmaṃ yayau tadā
70 nandigrāme jaṭāṃ hitvā bhrātṛbhiḥ sahito 'naghaḥ
rāmaḥ sītām anuprāpya rājyaṃ punar avāptavān
71 prahṛṣṭamudito lokas tuṣṭaḥ puṣṭaḥ sudhārmikaḥ
nirāyamo arogaś ca durbhikṣabhayavarjitaḥ
72 na putramaraṇaṃ ke cid drakṣyanti puruṣāḥ kva cit
nāryaś cāvidhavā nityaṃ bhaviṣyanti pativratāḥ
73 na vātajaṃ bhayaṃ kiṃ cin nāpsu majjanti jantavaḥ
na cāgrijaṃ bhayaṃ kiṃ cid yathā kṛtayuge tathā
74 aśvamedhaśatair iṣṭvā tathā bahusuvarṇakaiḥ
gavāṃ koṭyayutaṃ dattvā vidvadbhyo vidhipūrvakam
75 rājavaṃśāñ śataguṇān sthāpayiṣyati rāghavaḥ
cāturvarṇyaṃ ca loke 'smin sve sve dharme niyokṣyati
76 daśavarṣasahasrāṇi daśavarṣaśatāni ca
rāmo rājyam upāsitvā brahmalokaṃ gamiṣyati
77 idaṃ pavitraṃ pāpaghnaṃ puṇyaṃ vedaiś ca saṃmitam
yaḥ paṭhed rāmacaritaṃ sarvapāpaiḥ pramucyate
78 etad ākhyānam āyuṣyaṃ paṭhan rāmāyaṇaṃ naraḥ
saputrapautraḥ sagaṇaḥ pretya svarge mahīyate
79 paṭhan dvijo vāgṛṣabhatvam īyāt; syāt kṣatriyo bhūmipatitvam īyāt
vaṇigjanaḥ paṇyaphalatvam īyāj; janaś ca śūdro 'pi mahattvam īyāt


Next: Chapter 2