Sacred Texts  Hinduism  Index  Book 1 Index  Previous  Next 

The Ramayana Book 1

Chapter 2

1 nāradasya tu tad vākyaṃ śrutvā vākyaviśāradaḥ
pūjayām āsa dharmātmā sahaśiṣyo mahāmuniḥ
2 yathāvat pūjitas tena devarṣir nāradas tadā
āpṛṣṭvaivābhyanujñātaḥ sa jagāma vihāyasaṃ
3 sa muhūtaṃ gate tasmin devalokaṃ munis tadā
jagāma tamasātīraṃ jāhnavyās tv avidūrataḥ
4 sa tu tīraṃ samāsādya tamasāyā mahāmuniḥ
śiṣyam āha sthitaṃ pārśve dṛṣṭvā tīrtham akardamam
5 akardamam idaṃ tīrthaṃ bharadvāja niśāmaya
ramaṇīyaṃ prasannāmbu sanmanuṣyamano yathā
6 nyasyatāṃ kalaśas tāta dīyatāṃ valkalaṃ mama
idam evāvagāhiṣye tamasātīrtham uttamam
7 evam ukto bharadvājo vālmīkena mahātmanā
prāyacchata munes tasya valkalaṃ niyato guroḥ
8 sa śiṣyahastād ādāya valkalaṃ niyatendriyaḥ
vicacāra ha paśyaṃs tat sarvato vipulaṃ vanam
9 tasyābhyāśe tu mithunaṃ carantam anapāyinam
dadarśa bhagavāṃs tatra krauñcayoś cāruniḥsvanam
10 tasmāt tu mithunād ekaṃ pumāṃsaṃ pāpaniścayaḥ
jaghāna vairanilayo niṣādas tasya paśyataḥ
11 taṃ śoṇitaparītāṅgaṃ veṣṭamānaṃ mahītale
bhāryā tu nihataṃ dṛṣṭvā rurāva karuṇāṃ giram
12 tathā tu taṃ dvijaṃ dṛṣṭvā niṣādena nipātitam
ṛṣer dharmātmanas tasya kāruṇyaṃ samapadyata
13 tataḥ karuṇaveditvād adharmo 'yam iti dvijaḥ
niśāmya rudatīṃ krauñcīm idaṃ vacanam abravīt
14 mā niṣāda pratiṣṭhāṃ tvam agamaḥ śāśvatīṃ samāḥ
yat krauñcamithunād ekam avadhīḥ kāmamohitam
15 tasyaivaṃ bruvataś cintā babhūva hṛdi vīkṣataḥ
śokārtenāsya śakuneḥ kim idaṃ vyāhṛtaṃ mayā
16 cintayan sa mahāprājñaś cakāra matimān matim
śiṣyaṃ caivābravīd vākyam idaṃ sa munipuṃgavaḥ
17 pādabaddho 'kṣarasamas tantrīlayasamanvitaḥ
śokārtasya pravṛtto me śloko bhavatu nānyathā
18 śiṣyas tu tasya bruvato muner vākyam anuttamam
pratijagrāha saṃhṛṣṭas tasya tuṣṭo 'bhavad guruḥ
19 so 'bhiṣekaṃ tataḥ kṛtvā tīrthe tasmin yathāvidhi
tam eva cintayann artham upāvartata vai muniḥ
20 bharadvājas tataḥ śiṣyo vinītaḥ śrutavān guroḥ
kalaśaṃ pūrṇam ādāya pṛṣṭhato 'nujagāma ha
21 sa praviśyāśramapadaṃ śiṣyeṇa saha dharmavit
upaviṣṭaḥ kathāś cānyāś cakāra dhyānam āsthitaḥ
22 ājagāma tato brahmā lokakartā svayaṃprabhuḥ
caturmukho mahātejā draṣṭuṃ taṃ munipuṃgavam
23 vālmīkir atha taṃ dṛṣṭvā sahasotthāya vāg yataḥ
prāñjaliḥ prayato bhūtvā tasthau paramavismitaḥ
24 pūjayām āsa taṃ devaṃ pādyārghyāsanavandanaiḥ
praṇamya vidhivac cainaṃ pṛṣṭvānāmayam avyayam
25 athopaviśya bhagavān āsane paramārcite
vālmīkaye maharṣaye saṃdideśāsanaṃ tataḥ
26 upaviṣṭe tadā tasmin sākṣāl lokapitāmahe
tad gatenaiva manasā vālmīkir dhyānam āsthitaḥ
27 pāpātmanā kṛtaṃ kaṣṭaṃ vairagrahaṇabuddhinā
yas tādṛśaṃ cāruravaṃ krauñcaṃ hanyād akāraṇāt
28 śocann eva muhuḥ krauñcīm upaślokam imaṃ punaḥ
jagāv antargatamanā bhūtvā śokaparāyaṇaḥ
29 tam uvāca tato brahmā prahasan munipuṃgavam
śloka eva tvayā baddho nātra kāryā vicāraṇā
30 macchandād eva te brahman pravṛtteyaṃ sarasvatī
rāmasya caritaṃ kṛtsnaṃ kuru tvam ṛṣisattama
31 dharmātmano guṇavato loke rāmasya dhīmataḥ
vṛttaṃ kathaya dhīrasya yathā te nāradāc chrutam
32 rahasyaṃ ca prakāśaṃ ca yad vṛttaṃ tasya dhīmataḥ
rāmasya saha saumitre rākṣasānāṃ ca sarvaśaḥ
33 vaidehyāś caiva yad vṛttaṃ prakāśaṃ yadi vā rahaḥ
tac cāpy aviditaṃ sarvaṃ viditaṃ te bhaviṣyati
34 na te vāg anṛtā kāvye kā cid atra bhaviṣyati
kuru rāma kathāṃ puṇyāṃ ślokabaddhāṃ manoramām
35 yāvat sthāsyanti girayaḥ saritaś ca mahītale
tāvad rāmāyaṇakathā lokeṣu pracariṣyati
36 yāvad rāmasya ca kathā tvatkṛtā pracariṣyati
tāvad ūrdhvam adhaś ca tvaṃ mallokeṣu nivatsyasi
37 ity uktvā bhagavān brahmā tatraivāntaradhīyata
tataḥ saśiṣyo vālmīkir munir vismayam āyayau
38 tasya śiṣyās tataḥ sarve jaguḥ ślokam imaṃ punaḥ
muhur muhuḥ prīyamāṇāḥ prāhuś ca bhṛśavismitāḥ
39 samākṣaraiś caturbhir yaḥ pādair gīto maharṣiṇā
so 'nuvyāharaṇād bhūyaḥ śokaḥ ślokatvam āgataḥ
40 tasya buddhir iyaṃ jātā vālmīker bhāvitātmanaḥ
kṛtsnaṃ rāmāyaṇaṃ kāvyam īdṛśaiḥ karavāṇy aham
41 udāravṛttārthapadair manoramais; tadāsya rāmasya cakāra kīrtimān
samākṣaraiḥ ślokaśatair yaśasvino; yaśaskaraṃ kāvyam udāradhīr muniḥ


Next: Chapter 3