Sacred Texts  Hinduism  Index  Book 1 Index  Previous  Next 

The Ramayana Book 1

Chapter 3

1 śrutvā vas tu samagraṃ tad dharmātmā dharmasaṃhitam
vyaktam anveṣate bhūyo yad vṛttaṃ tasya dhīmataḥ
2 upaspṛśyodakaṃ saṃyan muniḥ sthitvā kṛtāñjaliḥ
prācīnāgreṣu darbheṣu dharmeṇānveṣate gatim
3 janma rāmasya sumahad vīryaṃ sarvānukūlatām
lokasya priyatāṃ kṣāntiṃ saumyatāṃ satyaśīlatām
4 nānācitrāḥ kathāś cānyā viśvāmitrasahāyane
jānakyāś ca vivāhaṃ ca dhanuṣaś ca vibhedanam
5 rāmarāmavivādaṃ ca guṇān dāśarathes tathā
tathābhiṣekaṃ rāmasya kaikeyyā duṣṭabhāvatām
6 vyāghātaṃ cābhiṣekasya rāmasya ca vivāsanam
rājñaḥ śokaṃ vilāpaṃ ca paralokasya cāśrayam
7 prakṛtīnāṃ viṣādaṃ ca prakṛtīnāṃ visarjanam
niṣādādhipasaṃvādaṃ sūtopāvartanaṃ tathā
8 gaṅgāyāś cābhisaṃtāraṃ bharadvājasya darśanam
bharadvājābhyanujñānāc citrakūṭasya darśanam
9 vāstukarmaniveśaṃ ca bharatāgamanaṃ tathā
prasādanaṃ ca rāmasya pituś ca salilakriyām
10 pādukāgryābhiṣekaṃ ca nandigrāma nivāsanam
daṇḍakāraṇyagamanaṃ sutīkṣṇena samāgamam
11 anasūyāsamasyāṃ ca aṅgarāgasya cārpaṇam
śūrpaṇakhyāś ca saṃvādaṃ virūpakaraṇaṃ tathā
12 vadhaṃ kharatriśirasor utthānaṃ rāvaṇasya ca
mārīcasya vadhaṃ caiva vaidehyā haraṇaṃ tathā
13 rāghavasya vilāpaṃ ca gṛdhrarājanibarhaṇam
kabandhadarśanaṃ caiva pampāyāś cāpi darśanam
14 śarbaryā darśanaṃ caiva hanūmaddarśanaṃ tathā
vilāpaṃ caiva pampāyāṃ rāghavasya mahātmanaḥ
15 ṛṣyamūkasya gamanaṃ sugrīveṇa samāgamam
pratyayotpādanaṃ sakhyaṃ vālisugrīvavigraham
16 vālipramathanaṃ caiva sugrīvapratipādanam
tārāvilāpasamayaṃ varṣarātrinivāsanam
17 kopaṃ rāghavasiṃhasya balānām upasaṃgraham
diśaḥ prasthāpanaṃ caiva pṛthivyāś ca nivedanam
18 aṅgulīyakadānaṃ ca ṛkṣasya biladarśanam
prāyopaveśanaṃ caiva saṃpāteś cāpi darśanam
19 parvatārohaṇaṃ caiva sāgarasya ca laṅghanam
rātrau laṅkāpraveśaṃ ca ekasyāpi vicintanam
20 āpānabhūmigamanam avarodhasya darśanam
aśokavanikāyānaṃ sītāyāś cāpi darśanam
21 abhijñānapradānaṃ ca sītāyāś cāpi bhāṣaṇam
rākṣasītarjanaṃ caiva trijaṭāsvapnadarśanam
22 maṇipradānaṃ sītāyā vṛkṣabhaṅgaṃ tathaiva ca
rākṣasīvidravaṃ caiva kiṃkarāṇāṃ nibarhaṇam
23 grahaṇaṃ vāyusūnoś ca laṅkādāhābhigarjanam
pratiplavanam evātha madhūnāṃ haraṇaṃ tathā
24 rāghavāśvāsanaṃ caiva maṇiniryātanaṃ tathā
saṃgamaṃ ca samudrasya nalasetoś ca bandhanam
25 pratāraṃ ca samudrasya rātrau laṅkāvarodhanam
vibhīṣaṇena saṃsargaṃ vadhopāyanivedanam
26 kumbhakarṇasya nidhanaṃ meghanādanibarhaṇam
rāvaṇasya vināśaṃ ca sītāvāptim areḥ pure
27 bibhīṣaṇābhiṣekaṃ ca puṣpakasya ca darśanam
ayodhyāyāś ca gamanaṃ bharatena samāgamam
28 rāmābhiṣekābhyudayaṃ sarvasainyavisarjanam
svarāṣṭrarañjanaṃ caiva vaidehyāś ca visarjanam
29 anāgataṃ ca yat kiṃ cid rāmasya vasudhātale
tac cakārottare kāvye vālmīkir bhagavān ṛṣiḥ


Next: Chapter 4