Sacred Texts  Hinduism  Index  Book 1 Index  Previous  Next 

The Ramayana Book 1

Chapter 5

1 sarvāpūrvam iyaṃ yeṣām āsīt kṛtsnā vasuṃdharā
prajāpatim upādāya nṛpāṇāṃ jayaśālinām
2 yeṣāṃ sa sagaro nāma sāgaro yena khānitaḥ
ṣaṣṭiḥ putrasahasrāṇi yaṃ yāntaṃ paryavārayan
3 ikṣvākūṇām idaṃ teṣāṃ rājñāṃ vaṃśe mahātmanām
mahad utpannam ākhyānaṃ rāmāyaṇam iti śrutam
4 tad idaṃ vartayiṣyāmi sarvaṃ nikhilam āditaḥ
dharmakāmārthasahitaṃ śrotavyam anasūyayā
5 kosalo nāma muditaḥ sphīto janapado mahān
niviṣṭaḥ sarayūtīre prabhūtadhanadhānyavān
6 ayodhyā nāma nagarī tatrāsīl lokaviśrutā
manunā mānavendreṇa yā purī nirmitā svayam
7 āyatā daśa ca dve ca yojanāni mahāpurī
śrīmatī trīṇi vistīrṇā suvibhaktamahāpathā
8 rājamārgeṇa mahatā suvibhaktena śobhitā
muktapuṣpāvakīrṇena jalasiktena nityaśaḥ
9 tāṃ tu rājā daśaratho mahārāṣṭravivardhanaḥ
purīm āvāsayām āsa divi devapatir yathā
10 kapāṭatoraṇavatīṃ suvibhaktāntarāpaṇām
sarvayantrāyudhavatīm upetāṃ sarvaśilpibhiḥ
11 sūtamāgadhasaṃbādhāṃ śrīmatīm atulaprabhām
uccāṭṭāladhvajavatīṃ śataghnīśatasaṃkulām
12 vadhūnāṭakasaṅghaiś ca saṃyuktāṃ sarvataḥ purīm
udyānāmravaṇopetāṃ mahatīṃ sālamekhalām
13 durgagambhīraparighāṃ durgām anyair durāsadām
vājivāraṇasaṃpūrṇāṃ gobhir uṣṭraiḥ kharais tathā
14 sāmantarājasaṅghaiś ca balikarmabhir āvṛtām
nānādeśanivāsaiś ca vaṇigbhir upaśobhitām
15 prasādai ratnavikṛtaiḥ parvatair upaśobhitām
kūṭāgāraiś ca saṃpūrṇām indrasyevāmarāvatīm
16 citrām aṣṭāpadākārāṃ varanārīgaṇair yutām
sarvaratnasamākīrṇāṃ vimānagṛhaśobhitām
17 gṛhagāḍhām avicchidrāṃ samabhūmau niveśitām
śālitaṇḍulasaṃpūrṇām ikṣukāṇḍarasodakām
18 dundubhībhir mṛdaṅgaiś ca vīṇābhiḥ paṇavais tathā
nāditāṃ bhṛśam atyarthaṃ pṛthivyāṃ tām anuttamām
19 vimānam iva siddhānāṃ tapasādhigataṃ divi
suniveśitaveśmāntāṃ narottamasamāvṛtām
20 ye ca bāṇair na vidhyanti viviktam aparāparam
śabdavedhyaṃ ca vitataṃ laghuhastā viśāradāḥ
21 siṃhavyāghravarāhāṇāṃ mattānāṃ nadatāṃ vane
hantāro niśitaiḥ śastrair balād bāhubalair api
22 tādṛśānāṃ sahasrais tām abhipūrṇāṃ mahārathaiḥ
purīm āvāsayām āsa rājā daśarathas tadā
23 tām agnimadbhir guṇavadbhir āvṛtāṃ; dvijottamair vedaṣaḍaṅgapāragaiḥ
sahasradaiḥ satyaratair mahātmabhir; maharṣikalpair ṛṣibhiś ca kevalaiḥ


Next: Chapter 6