Sacred Texts  Hinduism  Index  Book 1 Index  Previous  Next 

The Ramayana Book 1

Chapter 6

1 puryāṃ tasyām ayodhyāyāṃ vedavit sarvasaṃgrahaḥ
dīrghadarśī mahātejāḥ paurajānapadapriyaḥ
2 ikṣvākūṇām atiratho yajvā dharmarato vaśī
maharṣikalpo rājarṣis triṣu lokṛṣu viśrutaḥ
3 balavān nihatāmitro mitravān vijitendriyaḥ
dhanaiś ca saṃcayaiś cānyaiḥ śakravaiśravaṇopamaḥ
4 yathā manur mahātejā lokasya parirakṣitā
tathā daśaratho rājā vasañ jagad apālayat
5 tena satyābhisaṃdhena trivargam anutiṣṭhatā
pālitā sā purī śreṣṭhendreṇa ivāmarāvatī
6 tasmin puravare hṛṣṭā dharmātmanā bahu śrutāḥ
narās tuṣṭādhanaiḥ svaiḥ svair alubdhāḥ satyavādinaḥ
7 nālpasaṃnicayaḥ kaś cid āsīt tasmin purottame
kuṭumbī yo hy asiddhārtho 'gavāśvadhanadhānyavān
8 kāmī vā na kadaryo vā nṛśaṃsaḥ puruṣaḥ kva cit
draṣṭuṃ śakyam ayodhyāyāṃ nāvidvān na ca nāstikaḥ
9 sarve narāś ca nāryaś ca dharmaśīlāḥ susaṃyatāḥ
muditāḥ śīlavṛttābhyāṃ maharṣaya ivāmalāḥ
10 nākuṇḍalī nāmukuṭī nāsragvī nālpabhogavān
nāmṛṣṭo nānuliptāṅgo nāsugandhaś ca vidyate
11 nāmṛṣṭabhojī nādātā nāpy anaṅgadaniṣkadhṛk
nāhastābharaṇo vāpi dṛśyate nāpy anātmavān
12 nānāhitāgnir nāyajvā vipro nāpy asahasradaḥ
kaś cid āsīd ayodhyāyāṃ na ca nirvṛttasaṃkaraḥ
13 svakarmaniratā nityaṃ brāhmaṇā vijitendriyāḥ
dānādhyayanaśīlāś ca saṃyatāś ca pratigrahe
14 na nāstiko nānṛtako na kaś cid abahuśrutaḥ
nāsūyako na cāśakto nāvidvān vidyate tadā
15 na dīnaḥ kṣiptacitto vā vyathito vāpi kaś cana
kaś cin naro vā nārī vā nāśrīmān nāpy arūpavān
draṣṭuṃ śakyam ayodhyāyāṃ nāpi rājanyabhaktimān
16 varṇeṣv agryacaturtheṣu devatātithipūjakāḥ
dīrghāyuṣo narāḥ sarve dharmaṃ satyaṃ ca saṃśritāḥ
17 kṣatraṃ brahmamukhaṃ cāsīd vaiśyāḥ kṣatram anuvratāḥ
śūdrāḥ svadharmaniratās trīn varṇān upacāriṇaḥ
18 sā tenekṣvākunāthena purī suparirakṣitā
yathā purastān manunā mānavendreṇa dhīmatā
19 yodhānām agnikalpānāṃ peśalānām amarṣiṇām
saṃpūrṇākṛtavidyānāṃ guhākesariṇām iva
20 kāmbojaviṣaye jātair bāhlīkaiś ca hayottamaiḥ
vanāyujair nadījaiś ca pūrṇāharihayopamaiḥ
21 vindhyaparvapajair mattaiḥ pūrṇā haimavatair api
madānvitair atibalair mātaṅgaiḥ parvatopamaiḥ
22 añjanād api niṣkrāntair vāmanād api ca dvipaiḥ
bhadramandrair bhadramṛgair mṛgamandraiś ca sā purī
23 nityamattaiḥ sadā pūrṇā nāgair acalasaṃnibhaiḥ
sā yojane ca dve bhūyaḥ satyanāmā prakāśate
24 tāṃ satyanāmāṃ dṛḍhatoraṇārgalām; gṛhair vicitrair upaśobhitāṃ śivām
purīm ayodhyāṃ nṛsahasrasaṃkulāṃ; śaśāsa vai śakrasamo mahīpatiḥ


Next: Chapter 7