Sacred Texts  Hinduism  Index  Book 1 Index  Previous  Next 

The Ramayana Book 1

Chapter 7

1 aṣṭau babhūvur vīrasya tasyāmātyā yaśasvinaḥ
śucayaś cānuraktāś ca rājakṛtyeṣu nityaśaḥ
2 dhṛṣṭir jayanto vijayaḥ siddhārtho arthasādhakaḥ
aśoko mantrapālaś ca sumantraś cāṣṭamo 'bhavat
3 ṛtvijau dvāv abhimatau tasyāstām ṛṣisattamau
vasiṣṭho vāmadevaś ca mantriṇaś ca tathāpare
4 śrīmantaś ca mahātmānaḥ śāstrajñā dṛḍhavikramāḥ
kīrtimantaḥ praṇihitā yathā vacanakāriṇaḥ
5 tejaḥkṣamāyaśaḥprāptāḥ smitapūrvābhibhāṣiṇaḥ
krodhāt kāmārthahetor vā na brūyur anṛtaṃ vacaḥ
6 teṣām aviditaṃ kiṃ cit sveṣu nāsti pareṣu vā
kriyamāṇaṃ kṛtaṃ vāpi cāreṇāpi cikīrṣitam
7 kuśalā vyavahāreṣu sauhṛdeṣu parīkṣitāḥ
prāptakālaṃ yathā daṇḍaṃ dhārayeyuḥ suteṣv api
8 kośasaṃgrahaṇe yuktā balasya ca parigrahe
ahitaṃ cāpi puruṣaṃ na vihiṃsyur adūṣakam
9 vīrāṃś ca niyatotsāhā rāja śāstram anuṣṭhitāḥ
śucīnāṃ rakṣitāraś ca nityaṃ viṣayavāsinām
10 brahmakṣatram ahiṃsantas te kośaṃ samapūrayan
sutīkṣṇadaṇḍāḥ saṃprekṣya puruṣasya balābalam
11 śucīnām ekabuddhīnāṃ sarveṣāṃ saṃprajānatām
nāsīt pure vā rāṣṭre vā mṛṣāvādī naraḥ kva cit
12 kaś cin na duṣṭas tatrāsīt paradāraratir naraḥ
praśāntaṃ sarvam evāsīd rāṣṭraṃ puravaraṃ ca tat
13 suvāsasaḥ suveśāś ca te ca sarve suśīlinaḥ
hitārthaṃ ca narendrasya jāgrato nayacakṣuṣā
14 gurau guṇagṛhītāś ca prakhyātāś ca parākramaiḥ
videśeṣv api vijñātāḥ sarvato buddhiniścayāt
15 īdṛśais tair amātyais tu rājā daśaratho 'naghaḥ
upapanno guṇopetair anvaśāsad vasuṃdharām
16 avekṣamāṇaś cāreṇa prajā dharmeṇa rañjayan
nādhyagacchad viśiṣṭaṃ vā tulyaṃ vā śatrum ātmanaḥ
17 tair mantribhir mantrahitair niviṣṭair; vṛto 'nuraktaiḥ kuśalaiḥ samarthaiḥ
sa pārthivo dīptim avāpa yuktas; tejomayair gobhir ivodito 'rkaḥ


Next: Chapter 8