Sacred Texts  Hinduism  Index  Book 1 Index  Previous  Next 

The Ramayana Book 1

Chapter 8

1 tasya tv evaṃ prabhāvasya dharmajñasya mahātmanaḥ
sutārthaṃ tapyamānasya nāsīd vaṃśakaraḥ sutaḥ
2 cintayānasya tasyaivaṃ buddhir āsīn mahātmanaḥ
sutārthaṃ vājimedhena kimarthaṃ na yajāmy aham
3 sa niścitāṃ matiṃ kṛtvā yaṣṭavyam iti buddhimān
mantribhiḥ saha dharmātmā sarvair eva kṛtātmabhiḥ
4 tato 'bravīd idaṃ rājā sumantraṃ mantrisattamam
śīghram ānaya me sarvān gurūṃs tān sapurohitān
5 etac chrutvā rahaḥ sūto rājānam idam abravīt
ṛtvigbhir upadiṣṭo 'yaṃ purāvṛtto mayā śrutaḥ
6 sanatkumāro bhagavān pūrvaṃ kathitavān kathām
ṛṣīṇāṃ saṃnidhau rājaṃs tava putrāgamaṃ prati
7 kāśyapasya tu putro 'sti vibhāṇḍaka iti śrutaḥ
ṛṣyaśṛṅga iti khyātas tasya putro bhaviṣyati
8 sa vane nityasaṃvṛddho munir vanacaraḥ sadā
nānyaṃ jānāti viprendro nityaṃ pitranuvartanāt
9 dvaividhyaṃ brahmacaryasya bhaviṣyati mahātmanaḥ
lokeṣu prathitaṃ rājan vipraiś ca kathitaṃ sadā
10 tasyaivaṃ vartamānasya kālaḥ samabhivartata
agniṃ śuśrūṣamāṇasya pitaraṃ ca yaśasvinam
11 etasminn eva kāle tu romapādaḥ pratāpavān
aṅgeṣu prathitā rājā bhaviṣyati mahābalaḥ
12 tasya vyatikramād rājño bhaviṣyati sudāruṇā
anāvṛṣṭiḥ sughorā vai sarvabhūtabhayāvahā
13 anāvṛṣṭyāṃ tu vṛttāyāṃ rājā duḥkhasamanvitaḥ
brāhmaṇāñ śrutavṛddhāṃś ca samānīya pravakṣyati
14 bhavantaḥ śrutadharmāṇo loke cāritravedinaḥ
samādiśantu niyamaṃ prāyaścittaṃ yathā bhavet
15 vakṣyanti te mahīpālaṃ brāhmaṇā vedapāragāḥ
vibhāṇḍakasutaṃ rājan sarvopāyair ihānaya
16 ānāyya ca mahīpāla ṛṣyaśṛṅgaṃ susatkṛtam
prayaccha kanyāṃ śāntāṃ vai vidhinā susamāhitaḥ
17 teṣāṃ tu vacanaṃ śrutvā rājā cintāṃ prapatsyate
kenopāyena vai śakyam ihānetuṃ sa vīryavān
18 tato rājā viniścitya saha mantribhir ātmavān
purohitam amātyāṃś ca preṣayiṣyati satkṛtān
19 te tu rājño vacaḥ śrutvā vyathitā vanatānanāḥ
na gacchema ṛṣer bhītā anuneṣyanti taṃ nṛpam
20 vakṣyanti cintayitvā te tasyopāyāṃś ca tān kṣamān
āneṣyāmo vayaṃ vipraṃ na ca doṣo bhaviṣyati
21 evam aṅgādhipenaiva gaṇikābhir ṛṣeḥ sutaḥ
ānīto 'varṣayad devaḥ śāntā cāsmai pradīyate
22 ṛṣyaśṛṅgas tu jāmātā putrāṃs tava vidhāsyati
sanatkumārakathitam etāvad vyāhṛtaṃ mayā
23 atha hṛṣṭo daśarathaḥ sumantraṃ pratyabhāṣata
yatharṣyaśṛṅgas tv ānīto vistareṇa tvayocyatām


Next: Chapter 9