Sacred Texts  Hinduism  Index  Book 1 Index  Previous  Next 

The Ramayana Book 1

Chapter 9

1 sumantraś codito rājñā provācedaṃ vacas tadā
yatharṣyaśṛṅgas tv ānītaḥ śṛṇu me mantribhiḥ saha
2 romapādam uvācedaṃ sahāmātyaḥ purohitaḥ
upāyo nirapāyo 'yam asmābhir abhicintitaḥ
3 ṛṣyaśṛṅgo vanacaras tapaḥsvādhyāyane rataḥ
anabhijñaḥ sa nārīṇāṃ viṣayāṇāṃ sukhasya ca
4 indriyārthair abhimatair naracitta pramāthibhiḥ
puram ānāyayiṣyāmaḥ kṣipraṃ cādhyavasīyatām
5 gaṇikās tatra gacchantu rūpavatyaḥ svalaṃkṛtāḥ
pralobhya vividhopāyair āneṣyantīha satkṛtāḥ
6 śrutvā tatheti rājā ca pratyuvāca purohitam
purohito mantriṇaś ca tathā cakruś ca te tadā
7 vāramukhyās tu tac chrutvā vanaṃ praviviśur mahat
āśramasyāvidūre 'smin yatnaṃ kurvanti darśane
8 ṛṣiputrasya ghorasya nityam āśramavāsinaḥ
pituḥ sa nityasaṃtuṣṭo nāticakrāma cāśramāt
9 na tena janmaprabhṛti dṛṣṭapūrvaṃ tapasvinā
strī vā pumān vā yac cānyat sattvaṃ nagara rāṣṭrajam
10 tataḥ kadā cit taṃ deśam ājagāma yadṛcchayā
vibhāṇḍakasutas tatra tāś cāpaśyad varāṅganāḥ
11 tāś citraveṣāḥ pramadā gāyantyo madhurasvaraiḥ
ṛṣiputram upāgamya sarvā vacanam abruvan
12 kas tvaṃ kiṃ vartase brahmañ jñātum icchāmahe vayam
ekas tvaṃ vijane ghore vane carasi śaṃsa naḥ
13 adṛṣṭarūpās tās tena kāmyarūpā vane striyaḥ
hārdāt tasya matir jātā ākhyātuṃ pitaraṃ svakam
14 pitā vibhāṇḍako 'smākaṃ tasyāhaṃ suta aurasaḥ
ṛṣyaśṛṅga iti khyātaṃ nāma karma ca me bhuvi
15 ihāśramapado 'smākaṃ samīpe śubhadarśanāḥ
kariṣye vo 'tra pūjāṃ vai sarveṣāṃ vidhipūrvakam
16 ṛṣiputravacaḥ śrutvā sarvāsāṃ matir āsa vai
tad āśramapadaṃ draṣṭuṃ jagmuḥ sarvāś ca tena ha
17 gatānāṃ tu tataḥ pūjām ṛṣiputraś cakāra ha
idam arghyam idaṃ pādyam idaṃ mūlaṃ phalaṃ ca naḥ
18 pratigṛhya tu tāṃ pūjāṃ sarvā eva samutsukāḥ
ṛṣer bhītāś ca śīghraṃ tu gamanāya matiṃ dadhuḥ
19 asmākam api mukhyāni phalānīmāni vai dvija
gṛhāṇa prati bhadraṃ te bhakṣayasva ca mā ciram
20 tatas tās taṃ samāliṅgya sarvā harṣasamanvitāḥ
modakān pradadus tasmai bhakṣyāṃś ca vividhāñ śubhān
21 tāni cāsvādya tejasvī phalānīti sma manyate
anāsvāditapūrvāṇi vane nityanivāsinām
22 āpṛcchya ca tadā vipraṃ vratacaryāṃ nivedya ca
gacchanti smāpadeśāt tā bhītās tasya pituḥ striyaḥ
23 gatāsu tāsu sarvāsu kāśyapasyātmajo dvijaḥ
asvasthahṛdayaś cāsīd duḥkhaṃ sma parivartate
24 tato 'paredyus taṃ deśam ājagāma sa vīryavān
manojñā yatra tā dṛṣṭā vāramukhyāḥ svalaṃkṛtāḥ
25 dṛṣṭvaiva ca tadā vipram āyāntaṃ hṛṣṭa mānasāḥ
upasṛtya tataḥ sarvās tās tam ūcur idaṃ vacaḥ
26 ehy āśramapadaṃ saumya asmākam iti cābruvan
tatrāpy eṣa vidhiḥ śrīmān viśeṣeṇa bhaviṣyati
27 śrutvā tu vacanaṃ tāsāṃ sarvāsāṃ hṛdayaṃgamam
gamanāya matiṃ cakre taṃ ca ninyus tadā striyaḥ
28 tatra cānīyamāne tu vipre tasmin mahātmani
vavarṣa sahasā devo jagat prahlādayaṃs tadā
29 varṣeṇaivāgataṃ vipraṃ viṣayaṃ svaṃ narādhipaḥ
pratyudgamya muniṃ prahvaḥ śirasā ca mahīṃ gataḥ
30 arghyaṃ ca pradadau tasmai nyāyataḥ susamāhitaḥ
vavre prasādaṃ viprendrān mā vipraṃ manyur āviśet
31 antaḥpuraṃ praviśyāsmai kanyāṃ dattvā yathāvidhi
śāntāṃ śāntena manasā rājā harṣam avāpa saḥ
32 evaṃ sa nyavasat tatra sarvakāmaiḥ supūjitaḥ
ṛṣyaśṛṅgo mahātejāḥ śāntayā saha bhāryayā


Next: Chapter 10