Sacred Texts  Hinduism  Index  Book 1 Index  Previous  Next 

The Ramayana Book 1

Chapter 10

1 bhūya eva ca rājendra śṛṇu me vacanaṃ hitam
yathā sa devapravaraḥ kathayām āsa buddhimān
2 ikṣvākūṇāṃ kule jāto bhaviṣyati sudhārmikaḥ
rājā daśaratho nāmnā śrīmān satyapratiśravaḥ
3 aṅgarājena sakhyaṃ ca tasya rājño bhaviṣyati
kanyā cāsya mahābhāgā śāntā nāma bhaviṣyati
4 putras tv aṅgasya rājñas tu romapāda iti śrutaḥ
taṃ sa rājā daśaratho gamiṣyati mahāyaśāḥ
5 anapatyo 'smi dharmātmañ śāntā bhāryā mama kratum
āhareta tvayājñaptaḥ saṃtānārthaṃ kulasya ca
6 śrutvā rājño 'tha tad vākyaṃ manasā sa vicintya ca
pradāsyate putravantaṃ śāntā bhartāram ātmavān
7 pratigṛhya ca taṃ vipraṃ sa rājā vigatajvaraḥ
āhariṣyati taṃ yajñaṃ prahṛṣṭenāntarātmanā
8 taṃ ca rājā daśaratho yaṣṭukāmaḥ kṛtāñjaliḥ
ṛṣyaśṛṅgaṃ dvijaśreṣṭhaṃ varayiṣyati dharmavit
9 yajñārthaṃ prasavārthaṃ ca svargārthaṃ ca nareśvaraḥ
labhate ca sa taṃ kāmaṃ dvija mukhyād viśāṃ patiḥ
10 putrāś cāsya bhaviṣyanti catvāro 'mitavikramāḥ
vaṃśapratiṣṭhānakarāḥ sarvalokeṣu viśrutāḥ
11 evaṃ sa devapravaraḥ pūrvaṃ kathitavān kathām
sanatkumāro bhagavān purā devayuge prabhuḥ
12 sa tvaṃ puruṣaśārdūla tam ānaya susatkṛtam
svayam eva mahārāja gatvā sabalavāhanaḥ
13 anumānya vasiṣṭhaṃ ca sūtavākyaṃ niśamya ca
sāntaḥpuraḥ sahāmātyaḥ prayayau yatra sa dvijaḥ
14 vanāni saritaś caiva vyatikramya śanaiḥ śanaiḥ
abhicakrāma taṃ deśaṃ yatra vai munipuṃgavaḥ
15 āsādya taṃ dvijaśreṣṭhaṃ romapādasamīpagam
ṛṣiputraṃ dadarśādau dīpyamānam ivānalam
16 tato rājā yathānyāyaṃ pūjāṃ cakre viśeṣataḥ
sakhitvāt tasya vai rājñaḥ prahṛṣṭenāntarātmanā
17 romapādena cākhyātam ṛṣiputrāya dhīmate
sakhyaṃ saṃbandhakaṃ caiva tadā taṃ pratyapūjayat
18 evaṃ susatkṛtas tena sahoṣitvā nararṣabhaḥ
saptāṣṭadivasān rājā rājānam idam abravīt
19 śāntā tava sutā rājan saha bhartrā viśāmpate
madīyaṃ nagaraṃ yātu kāryaṃ hi mahad udyatam
20 tatheti rājā saṃśrutya gamanaṃ tasya dhīmataḥ
uvāca vacanaṃ vipraṃ gaccha tvaṃ saha bhāryayā
21 ṛṣiputraḥ pratiśrutya tathety āha nṛpaṃ tadā
sa nṛpeṇābhyanujñātaḥ prayayau saha bhāryayā
22 tāv anyonyāñjaliṃ kṛtvā snehāt saṃśliṣya corasā
nanandatur daśaratho romapādaś ca vīryavān
23 tataḥ suhṛdam āpṛcchya prasthito raghunandanaḥ
paurebhyaḥ preṣayām āsa dūtān vai śīghragāminaḥ
kriyatāṃ nagaraṃ sarvaṃ kṣipram eva svalaṃkṛtam
24 tataḥ prahṛṣṭāḥ paurās te śrutvā rājānam āgatam
tathā pracakrus tat sarvaṃ rājñā yat preṣitaṃ tadā
25 tataḥ svalaṃkṛtaṃ rājā nagaraṃ praviveśa ha
śaṅkhadundubhinirghoṣaiḥ puraskṛtya dvijarṣabham
26 tataḥ pramuditāḥ sarve dṛṣṭvā vai nāgarā dvijam
praveśyamānaṃ satkṛtya narendreṇendrakarmaṇā
27 antaḥpuraṃ praveśyainaṃ pūjāṃ kṛtvā tu śāstrataḥ
kṛtakṛtyaṃ tadātmānaṃ mene tasyopavāhanāt
28 antaḥpurāṇi sarvāṇi śāntāṃ dṛṣṭvā tathāgatām
saha bhartrā viśālākṣīṃ prītyānandam upāgaman
29 pūjyamānā ca tābhiḥ sā rājñā caiva viśeṣataḥ
uvāsa tatra sukhitā kaṃ cit kālaṃ saha dvijā


Next: Chapter 11