Sacred Texts  Hinduism  Index  Book 1 Index  Previous  Next 

The Ramayana Book 1

Chapter 11

1 tataḥ kāle bahutithe kasmiṃś cit sumanohare
vasante samanuprāpte rājño yaṣṭuṃ mano 'bhavat
2 tataḥ prasādya śirasā taṃ vipraṃ devavarṇinam
yajñāya varayām āsa saṃtānārthaṃ kulasya ca
3 tatheti ca sa rājānam uvāca ca susatkṛtaḥ
saṃbhārāḥ saṃbhriyantāṃ te turagaś ca vimucyatām
4 tato rājābravīd vākyaṃ sumantraṃ mantrisattamam
sumantrāvāhaya kṣipram ṛtvijo brahmavādinaḥ
5 tataḥ sumantras tvaritaṃ gatvā tvaritavikramaḥ
samānayat sa tān viprān samastān vedapāragān
6 suyajñaṃ vāmadevaṃ ca jābālim atha kāśyapam
purohitaṃ vasiṣṭhaṃ ca ye cānye dvijasattamāḥ
7 tān pūjayitvā dharmātmā rājā daśarathas tadā
idaṃ dharmārthasahitaṃ ślakṣṇaṃ vacanam abravīt
8 mama lālapyamānasya putrārthaṃ nāsti vai sukham
tadarthaṃ hayamedhena yakṣyāmīti matir mama
9 tad ahaṃ yaṣṭum icchāmi śāstradṛṣṭena karmaṇā
ṛṣiputraprabhāvena kāmān prāpsyāmi cāpy aham
10 tataḥ sādhv iti tad vākyaṃ brāhmaṇāḥ pratyapūjayan
vasiṣṭhapramukhāḥ sarve pārthivasya mukhāc cyutam
11 ṛṣyaśṛṅgapurogāś ca pratyūcur nṛpatiṃ tadā
saṃbhārāḥ saṃbhriyantāṃ te turagaś ca vimucyatām
12 sarvathā prāpyase putrāṃś caturo 'mitavikramān
yasya te dhārmikī buddhir iyaṃ putrārtham āgatāḥ
13 tataḥ prīto 'bhavad rājā śrutvā tad dvijabhāṣitam
amātyāṃś cābravīd rājā harṣeṇedaṃ śubhākṣaram
14 gurūṇāṃ vacanāc chīghraṃ saṃbhārāḥ saṃbhriyantu me
samarthādhiṣṭhitaś cāśvaḥ sopādhyāyo vimucyatām
15 sarayvāś cottare tīre yajñabhūmir vidhīyatām
śāntayaś cābhivardhantāṃ yathākalpaṃ yathāvidhi
16 śakyaḥ kartum ayaṃ yajñaḥ sarveṇāpi mahīkṣitā
nāparādho bhavet kaṣṭo yady asmin kratusattame
17 chidraṃ hi mṛgayante 'tra vidvāṃso brahmarākṣasāḥ
vidhihīnasya yajñasya sadyaḥ kartā vinaśyati
18 tad yathāvidhi pūrvaṃ me kratur eṣa samāpyate
tathāvidhānaṃ kriyatāṃ samarthāḥ karaṇeṣv iha
19 tatheti ca tataḥ sarve mantriṇaḥ pratyapūjayan
pārthivendrasya tad vākyaṃ yathājñaptam akurvata
20 tato dvijās te dharmajñam astuvan pārthivarṣabham
anujñātās tataḥ sarve punar jagmur yathāgatam
21 gatānāṃ tu dvijātīnāṃ mantriṇas tān narādhipaḥ
visarjayitvā svaṃ veśma praviveśa mahā dyutiḥ


Next: Chapter 12