Sacred Texts  Hinduism  Index  Book 1 Index  Previous  Next 

The Ramayana Book 1

Chapter 12

1 punaḥ prāpte vasante tu pūrṇaḥ saṃvatsaro 'bhavat
abhivādya vasiṣṭhaṃ ca nyāyataḥ pratipūjya ca
2 abravīt praśritaṃ vākyaṃ prasavārthaṃ dvijottamam
yajño me kriyatāṃ vipra yathoktaṃ munipuṃgava
3 yathā na vighnaḥ kriyate yajñāṅgeṣu vidhīyatām
bhavān snigdhaḥ suhṛn mahyaṃ guruś ca paramo bhavān
4 voḍhavyo bhavatā caiva bhāro yajñasya codyataḥ
tatheti ca sa rājānam abravīd dvijasattamaḥ
5 kariṣye sarvam evaitad bhavatā yat samarthitam
tato 'bravīd dvijān vṛddhān yajñakarmasu niṣṭhitān
6 sthāpatye niṣṭhitāṃś caiva vṛddhān paramadhārmikān
karmāntikāñ śilpakārān vardhakīn khanakān api
7 gaṇakāñ śilpinaś caiva tathaiva naṭanartakān
tathā śucīñ śāstravidaḥ puruṣān subahuśrutān
8 yajñakarma samīhantāṃ bhavanto rājaśāsanāt
iṣṭakā bahusāhasrī śīghram ānīyatām iti
9 aupakāryāḥ kriyantāṃ ca rājñāṃ bahuguṇānvitāḥ
brāhmaṇāvasathāś caiva kartavyāḥ śataśaḥ śubhāḥ
10 bhakṣyānnapānair bahubhiḥ samupetāḥ suniṣṭhitāḥ
tathā paurajanasyāpi kartavyā bahuvistarāḥ
11 āvāsā bahubhakṣyā vai sarvakāmair upasthitāḥ
tathā jānapadasyāpi janasya bahuśobhanam
12 dātavyam annaṃ vidhivat satkṛtya na tu līlayā
sarvavarṇā yathā pūjāṃ prāpnuvanti susatkṛtāḥ
13 na cāvajñā prayoktavyā kāmakrodhavaśād api
yajñakarmasu ye 'vyagrāḥ puruṣāḥ śilpinas tathā
14 teṣām api viśeṣeṇa pūjā kāryā yathākramam
yathā sarvaṃ suvihitaṃ na kiṃ cit parihīyate
15 tathā bhavantaḥ kurvantu prītisnigdhena cetasā
tataḥ sarve samāgamya vasiṣṭham idam abruvan
16 yathoktaṃ tat kariṣyāmo na kiṃ cit parihāsyate
tataḥ sumantram āhūya vasiṣṭho vākyam abravīt
17 nimantrayasya nṛpatīn pṛthivyāṃ ye ca dhārmikāḥ
brāhmaṇān kṣatriyān vaiśyāñ śūdrāṃś caiva sahasraśaḥ
18 samānayasva satkṛtya sarvadeśeṣu mānavān
mithilādhipatiṃ śūraṃ janakaṃ satyavikramam
19 niṣṭhitaṃ sarvaśāstreṣu tathā vedeṣu niṣṭhitam
tam ānaya mahābhāgaṃ svayam eva susatkṛtam
pūrvasaṃbandhinaṃ jñātvā tataḥ pūrvaṃ bravīmi te
20 tathā kāśipatiṃ snigdhaṃ satataṃ priyavādinam
sadvṛttaṃ devasaṃkāśaṃ svayam evānayasva ha
21 tathā kekayarājānaṃ vṛddhaṃ paramadhārmikam
śvaśuraṃ rājasiṃhasya saputraṃ tam ihānaya
22 aṅgeśvaraṃ mahābhāgaṃ romapādaṃ susatkṛtam
vayasyaṃ rājasiṃhasya tam ānaya yaśasvinam
23 prācīnān sindhusauvīrān saurāṣṭhreyāṃś ca pārthivān
dākṣiṇātyān narendrāṃś ca samastān ānayasva ha
24 santi snigdhāś ca ye cānye rājānaḥ pṛthivītale
tān ānaya yathākṣipraṃ sānugān sahabāndhavān
25 vasiṣṭhavākyaṃ tac chrutvā sumantras tvaritas tadā
vyādiśat puruṣāṃs tatra rājñām ānayane śubhān
26 svayam eva hi dharmātmā prayayau muniśāsanāt
sumantras tvarito bhūtvā samānetuṃ mahīkṣitaḥ
27 te ca karmāntikāḥ sarve vasiṣṭhāya ca dhīmate
sarvaṃ nivedayanti sma yajñe yad upakalpitam
28 tataḥ prīto dvijaśreṣṭhas tān sarvān punar abravīt
avajñayā na dātavyaṃ kasya cil līlayāpi vā
avajñayā kṛtaṃ hanyād dātāraṃ nātra saṃśayaḥ
29 tataḥ kaiś cid ahorātrair upayātā mahīkṣitaḥ
bahūni ratnāny ādāya rājño daśarathasya ha
30 tato vasiṣṭhaḥ suprīto rājānam idam abravīt
upayātā naravyāghra rājānas tava śāsanāt
31 mayāpi satkṛtāḥ sarve yathārhaṃ rājasattamāḥ
yajñiyaṃ ca kṛtaṃ rājan puruṣaiḥ susamāhitaiḥ
32 niryātu ca bhavān yaṣṭuṃ yajñāyatanam antikāt
sarvakāmair upahṛtair upetaṃ vai samantataḥ
33 tathā vasiṣṭhavacanād ṛṣyaśṛṅgasya cobhayoḥ
śubhe divasa nakṣatre niryāto jagatīpatiḥ
34 tato vasiṣṭhapramukhāḥ sarva eva dvijottamāḥ
ṛṣyaśṛṅgaṃ puraskṛtya yajñakarmārabhaṃs tadā


Next: Chapter 13