Sacred Texts  Hinduism  Index  Book 1 Index  Previous  Next 

The Ramayana Book 1

Chapter 13

1 atha saṃvatsare pūrṇe tasmin prāpte turaṅgame
sarayvāś cottare tīre rājño yajño 'bhyavartata
2 ṛṣyaśṛṅgaṃ puraskṛtya karma cakrur dvijarṣabhāḥ
aśvamedhe mahāyajñe rājño 'sya sumahātmanaḥ
3 karma kurvanti vidhivad yājakā vedapāragāḥ
yathāvidhi yathānyāyaṃ parikrāmanti śāstrataḥ
4 pravargyaṃ śāstrataḥ kṛtvā tathaivopasadaṃ dvijāḥ
cakruś ca vidhivat sarvam adhikaṃ karma śāstrataḥ
5 abhipūjya tato hṛṣṭāḥ sarve cakrur yathāvidhi
prātaḥsavanapūrvāṇi karmāṇi munipuṃgavāḥ
6 na cāhutam abhūt tatra skhalitaṃ vāpi kiṃ cana
dṛśyate brahmavat sarvaṃ kṣemayuktaṃ hi cakrire
7 na teṣv ahaḥsu śrānto vā kṣudhito vāpi dṛśyate
nāvidvān brāhmaṇas tatra nāśatānucaras tathā
8 brāhmaṇā bhuñjate nityaṃ nāthavantaś ca bhuñjate
tāpasā bhujate cāpi śramaṇā bhuñjate tathā
9 vṛddhāś ca vyādhitāś caiva striyo bālās tathaiva ca
aniśaṃ bhuñjamānānāṃ na tṛptir upalabhyate
10 dīyatāṃ dīyatām annaṃ vāsāṃsi vividhāni ca
iti saṃcoditās tatra tathā cakrur anekaśaḥ
11 annakūṭāś ca bahavo dṛśyante parvatopamāḥ
divase divase tatra siddhasya vidhivat tadā
12 annaṃ hi vidhivat svādu praśaṃsanti dvijarṣabhāḥ
aho tṛptāḥ sma bhadraṃ te iti śuśrāva rāghavaḥ
13 svalaṃkṛtāś ca puruṣā brāhmaṇān paryaveṣayan
upāsate ca tān anye sumṛṣṭamaṇikuṇḍalāḥ
14 karmāntare tadā viprā hetuvādān bahūn api
prāhuḥ suvāgmino dhīrāḥ parasparajigīṣayā
15 divase divase tatra saṃstare kuśalā dvijāḥ
sarvakarmāṇi cakrus te yathāśāstraṃ pracoditāḥ
16 nāṣaḍaṅgavid atrāsīn nāvrato nābahuśrutaḥ
sadasyas tasya vai rājño nāvādakuśalo dvijaḥ
17 prāpte yūpocchraye tasmin ṣaḍ bailvāḥ khādirās tathā
tāvanto bilvasahitāḥ parṇinaś ca tathāpare
18 śleṣmātakamayo diṣṭo devadārumayas tathā
dvāv eva tatra vihitau bāhuvyastaparigrahau
19 kāritāḥ sarva evaite śāstrajñair yajñakovidaiḥ
śobhārthaṃ tasya yajñasya kāñcanālaṃkṛtā bhavan
20 vinyastā vidhivat sarve śilpibhiḥ sukṛtā dṛḍhāḥ
aṣṭāśrayaḥ sarva eva ślakṣṇarūpasamanvitāḥ
21 ācchāditās te vāsobhiḥ puṣpair gandhaiś ca bhūṣitāḥ
saptarṣayo dīptimanto virājante yathā divi
22 iṣṭakāś ca yathānyāyaṃ kāritāś ca pramāṇataḥ
cito 'gnir brāhmaṇais tatra kuśalaiḥ śulbakarmaṇi
sa cityo rājasiṃhasya saṃcitaḥ kuśalair dvijaiḥ
23 garuḍo rukmapakṣo vai triguṇo 'ṣṭādaśātmakaḥ
niyuktās tatra paśavas tat tad uddiśya daivatam
24 uragāḥ pakṣiṇaś caiva yathāśāstraṃ pracoditāḥ
śāmitre tu hayas tatra tathā jala carāś ca ye
25 ṛtvigbhiḥ sarvam evaitan niyuktaṃ śāstratas tadā
paśūnāṃ triśataṃ tatra yūpeṣu niyataṃ tadā
aśvaratnottamaṃ tasya rājño daśarathasya ha
26 kausalyā taṃ hayaṃ tatra paricarya samantataḥ
kṛpāṇair viśaśāsainaṃ tribhiḥ paramayā mudā
27 patatriṇā tadā sārdhaṃ susthitena ca cetasā
avasad rajanīm ekāṃ kausalyā dharmakāmyayā
28 hotādhvaryus tathodgātā hayena samayojayan
mahiṣyā parivṛtthyātha vāvātām aparāṃ tathā
29 patatriṇas tasya vapām uddhṛtya niyatendriyaḥ
ṛtvik parama saṃpannaḥ śrapayām āsa śāstrataḥ
30 dhūmagandhaṃ vapāyās tu jighrati sma narādhipaḥ
yathākālaṃ yathānyāyaṃ nirṇudan pāpam ātmanaḥ
31 hayasya yāni cāṅgāni tāni sarvāṇi brāhmaṇāḥ
agnau prāsyanti vidhivat samastāḥ ṣoḍaśartvijaḥ
32 plakṣaśākhāsu yajñānām anyeṣāṃ kriyate haviḥ
aśvamedhasya caikasya vaitaso bhāga iṣyate
33 tryaho 'śvamedhaḥ saṃkhyātaḥ kalpasūtreṇa brāhmaṇaiḥ
catuṣṭomam ahas tasya prathamaṃ parikalpitam
34 ukthyaṃ dvitīyaṃ saṃkhyātam atirātraṃ tathottaram
kāritās tatra bahavo vihitāḥ śāstradarśanāt
35 jyotiṣṭomāyuṣī caiva atirātrau ca nirmitau
abhijid viśvajic caiva aptoryāmo mahākratuḥ
36 prācīṃ hotre dadau rājā diśaṃ svakulavardhanaḥ
adhvaryave pratīcīṃ tu brahmaṇe dakṣiṇāṃ diśam
37 udgātre tu tathodīcīṃ dakṣiṇaiṣā vinirmitā
aśvamedhe mahāyajñe svayambhuvihite purā
38 kratuṃ samāpya tu tadā nyāyataḥ puruṣarṣabhaḥ
ṛtvigbhyo hi dadau rājā dharāṃ tāṃ kratuvardhanaḥ
39 ṛtvijas tv abruvan sarve rājānaṃ gatakalmaṣam
bhavān eva mahīṃ kṛtsnām eko rakṣitum arhati
40 na bhūmyā kāryam asmākaṃ na hi śaktāḥ sma pālane
ratāḥ svādhyāyakaraṇe vayaṃ nityaṃ hi bhūmipa
niṣkrayaṃ kiṃ cid eveha prayacchatu bhavān iti
41 gavāṃ śatasahasrāṇi daśa tebhyo dadau nṛpaḥ
daśakoṭiṃ suvarṇasya rajatasya caturguṇam
42 ṛtvijas tu tataḥ sarve pradaduḥ sahitā vasu
ṛṣyaśṛṅgāya munaye vasiṣṭhāya ca dhīmate
43 tatas te nyāyataḥ kṛtvā pravibhāgaṃ dvijottamāḥ
suprītamanasaḥ sarve pratyūcur muditā bhṛśam
44 tataḥ prītamanā rājā prāpya yajñam anuttamam
pāpāpahaṃ svarnayanaṃ dustaraṃ pārthivarṣabhaiḥ
45 tato 'bravīd ṛṣyaśṛṅgaṃ rājā daśarathas tadā
kulasya vardhanaṃ tat tu kartum arhasi suvrata
46 tatheti ca sa rājānam uvāca dvijasattamaḥ
bhaviṣyanti sutā rājaṃś catvāras te kulodvahāḥ


Next: Chapter 14