Sacred Texts  Hinduism  Index  Book 1 Index  Previous  Next 

The Ramayana Book 1

Chapter 14

1 medhāvī tu tato dhyātvā sa kiṃ cid idam uttamam
labdhasaṃjñas tatas taṃ tu vedajño nṛpam abravīt
2 iṣṭiṃ te 'haṃ kariṣyāmi putrīyāṃ putrakāraṇāt
atharvaśirasi proktair mantraiḥ siddhāṃ vidhānataḥ
3 tataḥ prākramad iṣṭiṃ tāṃ putrīyāṃ putra kāraṇāt
juhāva cāgnau tejasvī mantradṛṣṭena karmaṇā
4 tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
bhāgapratigrahārthaṃ vai samavetā yathāvidhi
5 tāḥ sametya yathānyāyaṃ tasmin sadasi devatāḥ
abruvaṁl lokakartāraṃ brahmāṇaṃ vacanaṃ mahat
6 bhagavaṃs tvatprasādena rāvaṇo nāma rākṣasaḥ
sarvānno bādhate vīryāc chāsituṃ taṃ na śaknumaḥ
7 tvayā tasmai varo dattaḥ prītena bhagavan purā
mānayantaś ca taṃ nityaṃ sarvaṃ tasya kṣamāmahe
8 udvejayati lokāṃs trīn ucchritān dveṣṭi durmatiḥ
śakraṃ tridaśarājānaṃ pradharṣayitum icchati
9 ṛṣīn yakṣān sagandharvān asurān brāhmaṇāṃs tathā
atikrāmati durdharṣo varadānena mohitaḥ
10 nainaṃ sūryaḥ pratapati pārśve vāti na mārutaḥ
calormimālī taṃ dṛṣṭvā samudro 'pi na kampate
11 tan manan no bhayaṃ tasmād rākṣasād ghoradarśanāt
vadhārthaṃ tasya bhagavann upāyaṃ kartum arhasi
12 evam uktaḥ suraiḥ sarvaiś cintayitvā tato 'bravīt
hantāyaṃ vihitas tasya vadhopāyo durātmanaḥ
13 tena gandharvayakṣāṇāṃ devadānavarakṣasām
avadhyo 'smīti vāg uktā tathety uktaṃ ca tan mayā
14 nākīrtayad avajñānāt tad rakṣo mānuṣāṃs tadā
tasmāt sa mānuṣād vadhyo mṛtur nānyo 'sya vidyate
15 etac chrutvā priyaṃ vākyaṃ brahmaṇā samudāhṛtam
devā maharṣayaḥ sarve prahṛṣṭās te 'bhavaṃs tadā
16 etasminn antare viṣṇur upayāto mahādyutiḥ
brahmaṇā ca samāgamya tatra tasthau samāhitaḥ
17 tam abruvan surāḥ sarve samabhiṣṭūya saṃnatāḥ
tvāṃ niyokṣyāmahe viṣṇo lokānāṃ hitakāmyayā
18 rājño daśarathasya tvam ayodhyādhipater vibho
dharmajñasya vadānyasya maharṣisamatejasaḥ
tasya bhāryāsu tisṛṣu hrīśrīkīrtyupamāsu ca
viṣṇo putratvam āgaccha kṛtvātmānaṃ caturvidham
19 tatra tvaṃ mānuṣo bhūtvā pravṛddhaṃ lokakaṇṭakam
avadhyaṃ daivatair viṣṇo samare jahi rāvaṇam
20 sa hi devān sagandharvān siddhāṃś ca ṛṣisattamān
rākṣaso rāvaṇo mūrkho vīryotsekena bādhate
21 tad uddhataṃ rāvaṇam ṛddhatejasaṃ; pravṛddhadarpaṃ tridaśeśvaradviṣam
virāvaṇaṃ sādhu tapasvikaṇṭakaṃ; tapasvinām uddhara taṃ bhayāvaham


Next: Chapter 15