Sacred Texts  Hinduism  Index  Book 1 Index  Previous  Next 

The Ramayana Book 1

Chapter 15

1 tato nārāyaṇo viṣṇur niyuktaḥ surasattamaiḥ
jānann api surān evaṃ ślakṣṇaṃ vacanam abravīt
2 upāyaḥ ko vadhe tasya rākṣasādhipateḥ surāḥ
yam ahaṃ taṃ samāsthāya nihanyām ṛṣikaṇṭakam
3 evam uktāḥ surāḥ sarve pratyūcur viṣṇum avyayam
mānuṣīṃ tanum āsthāya rāvaṇaṃ jahi saṃyuge
4 sa hi tepe tapas tīvraṃ dīrghakālam ariṃdama
yena tuṣṭo 'bhavad brahmā lokakṛl lokapūjitaḥ
5 saṃtuṣṭaḥ pradadau tasmai rākṣasāya varaṃ prabhuḥ
nānāvidhebhyo bhūtebhyo bhayaṃ nānyatra mānuṣāt
6 avajñātāḥ purā tena varadānena mānavāḥ
tasmāt tasya vadho dṛṣṭo mānuṣebhyaḥ paraṃtapa
7 ity etad vacanaṃ śrutvā surāṇāṃ viṣṇur ātmavān
pitaraṃ rocayām āsa tadā daśarathaṃ nṛpam
8 sa cāpy aputro nṛpatis tasmin kāle mahādyutiḥ
ayajat putriyām iṣṭiṃ putrepsur arisūdanaḥ
9 tato vai yajamānasya pāvakād atulaprabham
prādurbhūtaṃ mahad bhūtaṃ mahāvīryaṃ mahābalam
10 kṛṣṇaṃ raktāmbaradharaṃ raktāsyaṃ dundubhisvanam
snigdhaharyakṣatanujaśmaśrupravaramūrdhajam
11 śubhalakṣaṇasaṃpannaṃ divyābharaṇabhūṣitam
śailaśṛṅgasamutsedhaṃ dṛptaśārdūlavikramam
12 divākarasamākāraṃ dīptānalaśikhopamam
taptajāmbūnadamayīṃ rājatāntaparicchadām
13 divyapāyasasaṃpūrṇāṃ pātrīṃ patnīm iva priyām
pragṛhya vipulāṃ dorbhyāṃ svayaṃ māyāmayīm iva
14 samavekṣyābravīd vākyam idaṃ daśarathaṃ nṛpam
prājāpatyaṃ naraṃ viddhi mām ihābhyāgataṃ nṛpa
15 tataḥ paraṃ tadā rājā pratyuvāca kṛtāñjaliḥ
bhagavan svāgataṃ te 'stu kim ahaṃ karavāṇi te
16 atho punar idaṃ vākyaṃ prājāpatyo naro 'bravīt
rājann arcayatā devān adya prāptam idaṃ tvayā
17 idaṃ tu naraśārdūla pāyasaṃ devanirmitam
prajākaraṃ gṛhāṇa tvaṃ dhanyam ārogyavardhanam
18 bhāryāṇām anurūpāṇām aśnīteti prayaccha vai
tāsu tvaṃ lapsyase putrān yadarthaṃ yajase nṛpa
19 tatheti nṛpatiḥ prītaḥ śirasā pratigṛhyatām
pātrīṃ devānnasaṃpūrṇāṃ devadattāṃ hiraṇmayīm
20 abhivādya ca tad bhūtam adbhutaṃ priyadarśanam
mudā paramayā yuktaś cakārābhipradakṣiṇam
21 tato daśarathaḥ prāpya pāyasaṃ devanirmitam
babhūva paramaprītaḥ prāpya vittam ivādhanaḥ
22 tatas tad adbhutaprakhyaṃ bhūtaṃ paramabhāsvaram
saṃvartayitvā tat karma tatraivāntaradhīyata
23 harṣaraśmibhir udyotaṃ tasyāntaḥpuram ābabhau
śāradasyābhirāmasya candrasyeva nabho'ṃśubhiḥ
24 so 'ntaḥpuraṃ praviśyaiva kausalyām idam abravīt
pāyasaṃ pratigṛhṇīṣva putrīyaṃ tv idam ātmanaḥ
25 kausalyāyai narapatiḥ pāyasārdhaṃ dadau tadā
ardhād ardhaṃ dadau cāpi sumitrāyai narādhipaḥ
26 kaikeyyai cāvaśiṣṭārdhaṃ dadau putrārthakāraṇāt
pradadau cāvaśiṣṭārdhaṃ pāyasasyāmṛtopamam
27 anucintya sumitrāyai punar eva mahīpatiḥ
evaṃ tāsāṃ dadau rājā bhāryāṇāṃ pāyasaṃ pṛthak
28 tās tv etat pāyasaṃ prāpya narendrasyottamāḥ striyaḥ
saṃmānaṃ menire sarvāḥ praharṣoditacetasaḥ


Next: Chapter 16