Sacred Texts  Hinduism  Index  Book 1 Index  Previous  Next 

The Ramayana Book 1

Chapter 20

1 tac chrutvā vacanaṃ tasya snehaparyākulākṣaram
samanyuḥ kauśiko vākyaṃ pratyuvaca mahīpatim
2 pūrvam arthaṃ pratiśrutya pratijñāṃ hātum icchasi
rāgavāṇām ayukto 'yaṃ kulasyāsya viparyayaḥ
3 yad idaṃ te kṣamaṃ rājan gamiṣyāmi yathāgatam
mithyāpratijñaḥ kākutstha sukhī bhava sabāndhavaḥ
4 tasya roṣaparītasya viśvāmitrasya dhīmataḥ
cacāla vasudhā kṛtsnā viveśa ca bhayaṃ surān
5 trastarūpaṃ tu vijñāya jagat sarvaṃ mahān ṛṣiḥ
nṛpatiṃ suvrato dhīro vasiṣṭho vākyam abravīt
6 ikṣvākūṇāṃ kule jātaḥ sākṣād dharma ivāparaḥ
dhṛtimānsuvrataḥ śrīmān na dharmaṃ hātum arhasi
7 triṣu lokeṣu vikhyāto dharmātmā iti rāghavaḥ
svadharmaṃ pratipadyasva nādharmaṃ voḍhum arhasi
8 saṃśrutyaivaṃ kariṣyāmīty akurvāṇasya rāghava
iṣṭāpūrtavadho bhūyāt tasmād rāmaṃ visarjaya
9 kṛtāstram akṛtāstraṃ vā nainaṃ śakṣyanti rākṣasāḥ
guptaṃ kuśikaputreṇa jvalanenāmṛtaṃ yathā
10 eṣa vigrahavān dharma eṣa vīryavatāṃ varaḥ
eṣa buddhyādhiko loke tapasaś ca parāyaṇam
11 eṣo 'strān vividhān vetti trailokye sacarācare
nainam anyaḥ pumān vetti na ca vetsyanti ke cana
12 na devā narṣayaḥ ke cin nāsurā na ca rākṣasāḥ
gandharvayakṣapravarāḥ sakiṃnaramahoragāḥ
13 sarvāstrāṇi kṛśāśvasya putrāḥ paramadhārmikāḥ
kauśikāya purā dattā yadā rājyaṃ praśāsati
14 te 'pi putrāḥ kṛśāśvasya prajāpatisutāsutāḥ
nakarūpā mahāvīryā dīptimanto jayāvahāḥ
15 jayā ca suprabhā caiva dakṣakanye sumadhyame
te suvāte 'straśastrāṇi śataṃ parama bhāsvaram
16 pañcāśataṃ sutāṁl lebhe jayā nāma varān purā
vadhāyāsurasainyānām ameyān kāmarūpiṇaḥ
17 suprabhājanayac cāpi putrān pañcāśataṃ punaḥ
saṃhārān nāma durdharṣān durākrāmān balīyasaḥ
18 tāni cāstrāṇi vetty eṣa yathāvat kuśikātmajaḥ
apūrvāṇāṃ ca janane śakto bhūyaś ca dharmavit
19 evaṃ vīryo mahātejā viśvāmitrro mahātapāḥ
na rāmagamane rājan saṃśayaṃ gantum arhasi


Next: Chapter 21