Sacred Texts  Hinduism  Index  Book 1 Index  Previous  Next 

The Ramayana Book 1

Chapter 21

1 tathā vasiṣṭhe bruvati rājā daśarathaḥ sutam
prahṛṣṭavadano rāmam ājuhāva salakṣmaṇam
2 kṛtasvastyayanaṃ mātrā pitrā daśarathena ca
purodhasā vasiṣṭhena maṅgalair abhimantritam
3 sa putraṃ mūrdhny upāghrāya rājā daśarathaḥ priyam
dadau kuśikaputrāya suprītenāntarātmanā
4 tato vāyuḥ sukhasparśo virajasko vavau tadā
viśvāmitragataṃ rāmaṃ dṛṣṭvā rājīvalocanam
5 puṣpavṛṣṭir mahaty āsīd devadundubhinisvanaḥ
śaṅkhadundubhinirghoṣaḥ prayāte tu mahātmani
6 viśvāmitro yayāv agre tato rāmo mahāyaśāḥ
kākapakṣadharo dhanvī taṃ ca saumitrir anvagāt
7 kalāpinau dhanuṣpāṇī śobhayānau diśo daśa
viśvāmitraṃ mahātmānaṃ triśīrṣāv iva pannagau
anujagmatur akṣudrau pitāmaham ivāśvinau
8 baddhagodhāṅgulitrāṇau khaḍgavantau mahādyutī
sthāṇuṃ devam ivācintyaṃ kumārāv iva pāvakī
9 adhyardhayojanaṃ gatvā sarayvā dakṣiṇe taṭe
rāmeti madhurā vāṇīṃ viśvāmitro 'bhyabhāṣata
10 gṛhāṇa vatsa salilaṃ mā bhūt kālasya paryayaḥ
mantragrāmaṃ gṛhāṇa tvaṃ balām atibalāṃ tathā
11 na śramo na jvaro vā te na rūpasya viparyayaḥ
na ca suptaṃ pramattaṃ vā dharṣayiṣyanti nairṛtāḥ
12 na bāhvoḥ sadṛśo vīrye pṛthivyām asti kaś cana
triṣu lokeṣu vā rāma na bhavet sadṛśas tava
13 na saubhāgye na dākṣiṇye na jñāne buddhiniścaye
nottare pratipattavyo samo loke tavānagha
14 etadvidyādvaye labdhe bhavitā nāsti te samaḥ
balā cātibalā caiva sarvajñānasya mātarau
15 kṣutpipāse na te rāma bhaviṣyete narottama
balām atibalāṃ caiva paṭhataḥ pathi rāghava
vidyādvayam adhīyāne yaśaś cāpy atulaṃ bhuvi
16 pitāmahasute hy ete vidye tejaḥsamanvite
pradātuṃ tava kākutstha sadṛśas tvaṃ hi dhārmika
17 kāmaṃ bahuguṇāḥ sarve tvayy ete nātra saṃśayaḥ
tapasā saṃbhṛte caite bahurūpe bhaviṣyataḥ
18 tato rāmo jalaṃ spṛṣṭvā prahṛṣṭavadanaḥ śuciḥ
pratijagrāha te vidye maharṣer bhāvitātmanaḥ
vidyāsamudito rāmaḥ śuśubhe bhūrivikramaḥ
19 gurukāryāṇi sarvāṇi niyujya kuśikātmaje
ūṣus tāṃ rajanīṃ tatra sarayvāṃ susukhaṃ trayaḥ


Next: Chapter 22