Sacred Texts  Hinduism  Index  Book 1 Index  Previous  Next 

The Ramayana Book 1

Chapter 22

1 prabhātāyāṃ tu śarvaryāṃ viśvāmitro mahāmuniḥ
abhyabhāṣata kākutsthaṃ śayānaṃ parṇasaṃstare
2 kausalyā suprajā rāma pūrvā saṃdhyā pravartate
uttiṣṭha naraśārdūla kartavyaṃ daivam āhnikam
3 tasyarṣeḥ paramodāraṃ vacaḥ śrutvā nṛpātmajau
snātvā kṛtodakau vīrau jepatuḥ paramaṃ japam
4 kṛtāhnikau mahāvīryau viśvāmitraṃ tapodhanam
abhivādyābhisaṃhṛṣṭau gamanāyopatasthatuḥ
5 tau prayāte mahāvīryau divyaṃ tripathagāṃ nadīm
dadṛśāte tatas tatra sarayvāḥ saṃgame śubhe
6 tatrāśramapadaṃ puṇyam ṛṣīṇām ugratejasām
bahuvarṣasahasrāṇi tapyatāṃ paramaṃ tapaḥ
7 taṃ dṛṣṭvā paramaprītau rāghavau puṇyam āśramam
ūcatus taṃ mahātmānaṃ viśvāmitram idaṃ vacaḥ
8 kasyāyam āśramaḥ puṇyaḥ ko nv asmin vasate pumān
bhagavañ śrotum icchāvaḥ paraṃ kautūhalaṃ hi nau
9 tayos tad vacanaṃ śrutvā prahasya munipuṃgavaḥ
abravīc chrūyatāṃ rāma yasyāyaṃ pūrva āśramaḥ
10 kandarpo mūrtimān āsīt kāma ity ucyate budhaiḥ
11 tapasyantam iha sthāṇuṃ niyamena samāhitam
kṛtodvāhaṃ tu deveśaṃ gacchantaṃ samarudgaṇam
dharṣayām āsa durmedhā huṃkṛtaś ca mahātmanā
12 dagdhasya tasya raudreṇa cakṣuṣā raghunandana
vyaśīryanta śarīrāt svāt sarvagātrāṇi durmateḥ
13 tasya gātraṃ hataṃ tatra nirdagdhasya mahātmanā
aśarīraḥ kṛtaḥ kāmaḥ krodhād deveśvareṇa ha
14 anaṅga iti vikhyātas tadā prabhṛti rāghava
sa cāṅgaviṣayaḥ śrīmān yatrāṅgaṃ sa mumoca ha
15 tasyāyam āśramaḥ puṇyas tasyeme munayaḥ purā
śiṣyā dharmaparā vīra teṣāṃ pāpaṃ na vidyate
16 ihādya rajanīṃ rāma vasema śubhadarśana
puṇyayoḥ saritor madhye śvas tariṣyāmahe vayam
17 teṣāṃ saṃvadatāṃ tatra tapo dīrgheṇa cakṣuṣā
vijñāya paramaprītā munayo harṣam āgaman
18 arghyaṃ pādyaṃ tathātithyaṃ nivedyakuśikātmaje
rāmalakṣmaṇayoḥ paścād akurvann atithikriyām
19 satkāraṃ samanuprāpya kathābhir abhirañjayan
nyavasan susukhaṃ tatra kāmāśramapade tadā


Next: Chapter 23