Sacred Texts  Hinduism  Index  Book 1 Index  Previous  Next 

The Ramayana Book 1

Chapter 23

1 tataḥ prabhāte vimale kṛtāhnikam ariṃdamau
viśvāmitraṃ puraskṛtya nadyās tīram upāgatau
2 te ca sarve mahātmāno munayaḥ saṃśitavratāḥ
upasthāpya śubhāṃ nāvaṃ viśvāmitram athābruvan
3 ārohatu bhavān nāvaṃ rājaputrapuraskṛtaḥ
ariṣṭaṃ gaccha panthānaṃ mā bhūt kālasya paryayaḥ
4 viśvāmitras tathety uktvā tān ṛṣīn abhipūjya ca
tatāra sahitas tābhyāṃ saritaṃ sāgaraṃ gamām
5 atha rāmaḥ sarinmadhye papraccha munipuṅgavam
vāriṇo bhidyamānasya kim ayaṃ tumulo dhvaniḥ
6 rāghavasya vacaḥ śrutvā kautūhala samanvitam
kathayām āsa dharmātmā tasya śabdasya niścayam
7 kailāsaparvate rāma manasā nirmitaṃ saraḥ
brahmaṇā naraśārdūla tenedaṃ mānasaṃ saraḥ
8 tasmāt susrāva sarasaḥ sāyodhyām upagūhate
saraḥpravṛttā sarayūḥ puṇyā brahmasaraścyutā
9 tasyāyam atulaḥ śabdo jāhnavīm abhivartate
vārisaṃkṣobhajo rāma praṇāmaṃ niyataḥ kuru
10 tābhyāṃ tu tāv ubhau kṛtvā praṇāmam atidhārmikau
tīraṃ dakṣiṇam āsādya jagmatur laghuvikramau
11 sa vanaṃ ghorasaṃkāśaṃ dṛṣṭvā nṛpavarātmajaḥ
aviprahatam aikṣvākaḥ papraccha munipuṃgavam
12 aho vanam idaṃ durgaṃ jhillikāgaṇanāditam
bhairavaiḥ śvāpadaiḥ kīrṇaṃ śakuntair dāruṇāravaiḥ
13 nānāprakāraiḥ śakunair vāśyadbhir bhairavasvanaiḥ
siṃhavyāghravarāhaiś ca vāraṇaiś cāpi śobhitam
14 dhavāśvakarṇakakubhair bilvatindukapāṭalaiḥ
saṃkīrṇaṃ badarībhiś ca kiṃ nv idaṃ dāruṇaṃ vanam
15 tam uvāca mahātejā viśvāmitro mahāmuniḥ
śrūyatāṃ vatsa kākutstha yasyaitad dāruṇaṃ vanam
16 etau janapadau sphītau pūrvam āstāṃ narottama
maladāś ca karūṣāś ca devanirmāṇa nirmitau
17 purā vṛtravadhe rāma malena samabhiplutam
kṣudhā caiva sahasrākṣaṃ brahmahatyā yadāviśat
18 tam indraṃ snāpayan devā ṛṣayaś ca tapodhanāḥ
kalaśaiḥ snāpayām āsur malaṃ cāsya pramocayan
19 iha bhūmyāṃ malaṃ dattvā dattvā kāruṣam eva ca
śarīrajaṃ mahendrasya tato harṣaṃ prapedire
20 nirmalo niṣkarūṣaś ca śucir indro yadābhavat
dadau deśasya suprīto varaṃ prabhur anuttamam
21 imau janapadau sthītau khyātiṃ loke gamiṣyataḥ
maladāś ca karūṣāś ca mamāṅgamaladhāriṇau
22 sādhu sādhv iti taṃ devāḥ pākaśāsanam abruvan
deśasya pūjāṃ tāṃ dṛṣṭvā kṛtāṃ śakreṇa dhīmatā
23 etau janapadau sthītau dīrghakālam ariṃdama
maladāś ca karūṣāś ca muditau dhanadhānyataḥ
24 kasya cit tv atha kālasya yakṣī vai kāmarūpiṇī
balaṃ nāgasahasrasya dhārayantī tadā hy abhūt
25 tāṭakā nāma bhadraṃ te bhāryā sundasya dhīmataḥ
mārīco rākṣasaḥ putro yasyāḥ śakraparākramaḥ
26 imau janapadau nityaṃ vināśayati rāghava
maladāṃś ca karūṣāṃś ca tāṭakā duṣṭacāriṇī
27 seyaṃ panthānam āvārya vasaty atyardhayojane
ata eva ca gantavyaṃ tāṭakāyā vanaṃ yataḥ
28 svabāhubalam āśritya jahīmāṃ duṣṭacāriṇīm
manniyogād imaṃ deśaṃ kuru niṣkaṇṭakaṃ punaḥ
29 na hi kaś cid imaṃ deśaṃ śakroty āgantum īdṛśam
yakṣiṇyā ghorayā rāma utsāditam asahyayā
30 etat te sarvam ākhyātaṃ yathaitad daruṇaṃ vanam
yakṣyā cotsāditaṃ sarvam adyāpi na nivartate


Next: Chapter 24