Sacred Texts  Hinduism  Index  Book 1 Index  Previous  Next 

The Ramayana Book 1

Chapter 26

1 atha tāṃ rajanīm uṣya viśvāmiro mahāyaśāḥ
prahasya rāghavaṃ vākyam uvāca madhurākṣaram
2 patituṣṭo 'smi bhadraṃ te rājaputra mahāyaśaḥ
prītyā paramayā yukto dadāmy astrāṇi sarvaśaḥ
3 devāsuragaṇān vāpi sagandharvoragān api
yair amitrān prasahyājau vaśīkṛtya jayiṣyasi
4 tāni divyāni bhadraṃ te dadāmy astrāṇi sarvaśaḥ
daṇḍacakraṃ mahad divyaṃ tava dāsyāmi rāghava
5 dharmacakraṃ tato vīra kālacakraṃ tathaiva ca
viṣṇucakraṃ tathātyugram aindraṃ cakraṃ tathaiva ca
6 vajram astraṃ naraśreṣṭha śaivaṃ śūlavaraṃ tathā
astraṃ brahmaśiraś caiva aiṣīkam api rāghava
7 dadāmi te mahābāho brāhmam astram anuttamam
gade dve caiva kākutstha modakī śikharī ubhe
8 pradīpte naraśārdūla prayacchāmi nṛpātmaja
dharmapāśam ahaṃ rāma kālapāśaṃ tathaiva ca
9 vāruṇaṃ pāśam astraṃ ca dadāny aham anuttamam
aśanī dve prayacchāmi śuṣkārdre raghunandana
10 dadāmi cāstraṃ painākam astraṃ nārāyaṇaṃ tathā
āgneyam astra dayitaṃ śikharaṃ nāma nāmataḥ
11 vāyavyaṃ prathamaṃ nāma dadāmi tava rāghava
astraṃ hayaśiro nāma krauñcam astraṃ tathaiva ca
12 śakti dvayaṃ ca kākutstha dadāmi tava cānagha
kaṅkālaṃ musalaṃ ghoraṃ kāpālam atha kaṅkaṇam
13 dhārayanty asurā yāni dadāmy etāni sarvaśaḥ
vaidyādharaṃ mahāstraṃ ca nandanaṃ nāma nāmataḥ
14 asiratnaṃ mahābāho dadāmi nṛvarātmaja
gāndharvam astraṃ dayitaṃ mānavaṃ nāma nāmataḥ
15 prasvāpanapraśamane dadmi sauraṃ ca rāghava
darpaṇaṃ śoṣaṇaṃ caiva saṃtāpanavilāpane
16 madanaṃ caiva durdharṣaṃ kandarpadayitaṃ tathā
paiśācam astraṃ dayitaṃ mohanaṃ nāma nāmataḥ
pratīccha naraśārdūla rājaputra mahāyaśaḥ
17 tāmasaṃ naraśārdūla saumanaṃ ca mahābalam
saṃvartaṃ caiva durdharṣaṃ mausalaṃ ca nṛpātmaja
18 satyam astraṃ mahābāho tathā māyādharaṃ param
ghoraṃ tejaḥprabhaṃ nāma paratejo'pakarṣaṇam
19 somāstraṃ śiśiraṃ nāma tvāṣṭram astraṃ sudāmanam
dāruṇaṃ ca bhagasyāpi śīteṣum atha mānavam
20 etān nāma mahābāho kāmarūpān mahābalān
gṛhāṇa paramodārān kṣipram eva nṛpātmaja
21 sthitas tu prāṅmukho bhūtvā śucir nivaratas tadā
dadau rāmāya suprīto mantragrāmam anuttamam
22 japatas tu munes tasya viśvāmitrasya dhīmataḥ
upatasthur mahārhāṇi sarvāṇy astrāṇi rāghavam
23 ūcuś ca muditā rāmaṃ sarve prāñjalayas tadā
ime sma paramodāra kiṃkarās tava rāghava
24 pratigṛhya ca kākutsthaḥ samālabhya ca pāṇinā
manasā me bhaviṣyadhvam iti tāny abhyacodayat
25 tataḥ prītamanā rāmo viśvāmitraṃ mahāmunim
abhivādya mahātejā gamanāyopacakrame


Next: Chapter 27