Sacred Texts  Hinduism  Index  Book 1 Index  Previous  Next 

The Ramayana Book 1

Chapter 27

1 pratigṛhya tato 'strāṇi prahṛṣṭavadanaḥ śuciḥ
gacchann eva ca kākutstho viśvāmitram athābravīt
2 gṛhītāstro 'smi bhagavan durādharṣaḥ surair api
astrāṇāṃ tv aham icchāmi saṃhāraṃ munipuṃgava
3 evaṃ bruvati kākutsthe viśvāmitro mahāmuniḥ
saṃhāraṃ vyājahārātha dhṛtimān suvrataḥ śuciḥ
4 satyavantaṃ satyakīrtiṃ dhṛṣṭaṃ rabhasam eva ca
pratihārataraṃ nāma parāṅmukham avāṅmukham
5 lakṣākṣaviṣamau caiva dṛḍhanābhasunābhakau
daśākṣaśatavaktrau ca daśaśīrṣaśatodarau
6 padmanābhamahānābhau dundunābhasunābhakau
jyotiṣaṃ kṛśanaṃ caiva nairāśya vimalāv ubhau
7 yaugandharaharidrau ca daityapramathanau tathā
pitryaṃ saumanasaṃ caiva vidhūtamakarāv ubhau
8 karavīrakaraṃ caiva dhanadhānyau ca rāghava
kāmarūpaṃ kāmaruciṃ moham āvaraṇaṃ tathā
9 jṛmbhakaṃ sarvanābhaṃ ca santānavaraṇau tathā
bhṛśāśvatanayān rāma bhāsvarān kāmarūpiṇaḥ
10 pratīccha mama bhadraṃ te pātrabhūto 'si rāghava
divyabhāsvaradehāś ca mūrtimantaḥ sukhapradāḥ
11 rāmaṃ prāñjalayo bhūtvābruvan madhurabhāṣiṇaḥ
ime sma naraśārdūla śādhi kiṃ karavāma te
12 gamyatām iti tān āha yatheṣṭaṃ raghunandanaḥ
mānasāḥ kāryakāleṣu sāhāyyaṃ me kariṣyatha
13 atha te rāmam āmantrya kṛtvā cāpi pradakṣiṇam
evam astv iti kākutstham uktvā jagmur yathāgatam
14 sa ca tān rāghavo jñātvā viśvāmitraṃ mahāmunim
gacchann evātha madhuraṃ ślakṣṇaṃ vacanam abravīt
15 kiṃ nv etan meghasaṃkāśaṃ parvatasyāvidūrataḥ
vṛkṣaṣaṇḍam ito bhāti paraṃ kautūhalaṃ hi me
16 darśanīyaṃ mṛgākīrṇaṃ manoharam atīva ca
nānāprakāraiḥ śakunair valgubhāṣair alaṃkṛtam
17 niḥsṛtāḥ sma muniśreṣṭha kāntārād romaharṣaṇāt
anayā tv avagacchāmi deśasya sukhavattayā
18 sarvaṃ me śaṃsa bhagavan kasyāśramapadaṃ tv idam
saṃprāptā yatra te pāpā brahmaghnā duṣṭacāriṇaḥ


Next: Chapter 28