Sacred Texts  Hinduism  Index  Book 1 Index  Previous  Next 

The Ramayana Book 1

Chapter 28

1 atha tasyāprameyasya tad vanaṃ paripṛcchataḥ
viśvāmitro mahātejā vyākhyātum upacakrame
2 eṣa pūrvāśramo rāma vāmanasya mahātmanaḥ
siddhāśrama iti khyātaḥ siddho hy atra mahātapāḥ
3 etasminn eva kāle tu rājā vairocanir baliḥ
nirjitya daivatagaṇān sendrāṃś ca samarudgaṇān
kārayām āsa tad rājyaṃ triṣu lokeṣu viśrutaḥ
4 bales tu yajamānasya devāḥ sāgnipurogamāḥ
samāgamya svayaṃ caiva viṣṇum ūcur ihāśrame
5 balir vairocanir viṣṇo yajate yajñam uttamam
asamāpte kratau tasmin svakāryam abhipadyatām
6 ye cainam abhivartante yācitāra itas tataḥ
yac ca yatra yathāvac ca sarvaṃ tebhyaḥ prayacchati
7 sa tvaṃ surahitārthāya māyāyogam upāśritaḥ
vāmanatvaṃ gato viṣṇo kuru kalyāṇam uttamam
8 ayaṃ siddhāśramo nāma prasādāt te bhaviṣyati
siddhe karmaṇi deveśa uttiṣṭha bhagavann itaḥ
9 atha viṣṇur mahātejā adityāṃ samajāyata
vāmanaṃ rūpam āsthāya vairocanim upāgamat
10 trīn kramān atha bhikṣitvā pratigṛhya ca mānataḥ
ākramya lokāṁl lokātmā sarvabhūtahite rataḥ
11 mahendrāya punaḥ prādān niyamya balim ojasā
trailokyaṃ sa mahātejāś cakre śakravaśaṃ punaḥ
12 tenaiṣa pūrvam ākrānta āśramaḥ śramanāśanaḥ
mayāpi bhaktyā tasyaiṣa vāmanasyopabhujyate
13 etam āśramam āyānti rākṣasā vighnakāriṇaḥ
atra te puruṣavyāghra hantavyā duṣṭacāriṇaḥ
14 adya gacchāmahe rāma siddhāśramam anuttamam
tad āśramapadaṃ tāta tavāpy etad yathā mama
15 taṃ dṛṣṭvā munayaḥ sarve siddhāśramanivāsinaḥ
utpatyotpatya sahasā viśvāmitram apūjayan
16 yathārhaṃ cakrire pūjāṃ viśvāmitrāya dhīmate
tathaiva rājaputrābhyām akurvann atithikriyām
17 muhūrtam atha viśrāntau rājaputrāv ariṃdamau
prāñjalī muniśārdūlam ūcatū raghunandanau
18 adyaiva dīkṣāṃ praviśa bhadraṃ te munipuṃgava
siddhāśramo 'yaṃ siddhaḥ syāt satyam astu vacas tava
19 evam ukto mahātejā viśvāmitro mahāmuniḥ
praviveśa tadā dīkṣāṃ niyato niyatendriyaḥ
20 kumārāv api tāṃ rātrim uṣitvā susamāhitau
prabhātakāle cotthāya viśvāmitram avandatām


Next: Chapter 29