Sacred Texts  Hinduism  Index  Book 1 Index  Previous  Next 

The Ramayana Book 1

Chapter 31

1 brahmayonir mahān āsīt kuśo nāma mahātapāḥ
vaidarbhyāṃ janayām āsa caturaḥ sadṛśān sutān
2 kuśāmbaṃ kuśanābhaṃ ca ādhūrta rajasaṃ vasum
dīptiyuktān mahotsāhān kṣatradharmacikīrṣayā
tān uvāca kuśaḥ putrān dharmiṣṭhān satyavādinaḥ
3 kuśasya vacanaṃ śrutvā catvāro lokasaṃmatāḥ
niveśaṃ cakrire sarve purāṇāṃ nṛvarās tadā
4 kuśāmbas tu mahātejāḥ kauśāmbīm akarot purīm
kuśanābhas tu dharmātmā paraṃ cakre mahodayam
5 ādhūrtarajaso rāma dharmāraṇyaṃ mahīpatiḥ
cakre puravaraṃ rājā vasuś cakre girivrajam
6 eṣā vasumatī rāma vasos tasya mahātmanaḥ
ete śailavarāḥ pañca prakāśante samantataḥ
7 sumāgadhī nadī ramyā māgadhān viśrutāyayau
pañcānāṃ śailamukhyānāṃ madhye māleva śobhate
8 saiṣā hi māgadhī rāma vasos tasya mahātmanaḥ
pūrvābhicaritā rāma sukṣetrā sasyamālinī
9 kuśanābhas tu rājarṣiḥ kanyāśatam anuttamam
janayām āsa dharmātmā ghṛtācyāṃ raghunandana
10 tās tu yauvanaśālinyo rūpavatyaḥ svalaṃkṛtāḥ
udyānabhūmim āgamya prāvṛṣīva śatahradāḥ
11 gāyantyo nṛtyamānāś ca vādayantyaś ca rāghava
āmodaṃ paramaṃ jagmur varābharaṇabhūṣitāḥ
12 atha tāś cārusarvāṅgyo rūpeṇāpratimā bhuvi
udyānabhūmim āgamya tārā iva ghanāntare
13 tāḥ sarvaguṇasaṃpannā rūpayauvanasaṃyutāḥ
dṛṣṭvā sarvātmako vāyur idaṃ vacanam abravīt
14 ahaṃ vaḥ kāmaye sarvā bhāryā mama bhaviṣyatha
mānuṣas tyajyatāṃ bhāvo dīrgham āyur avāpsyatha
15 tasya tad vacanaṃ śrutvā vāyor akliṣṭakarmaṇaḥ
apahāsya tato vākyaṃ kanyāśatam athābravīt
16 antaś carasi bhūtānāṃ sarveṣāṃ tvaṃ surottama
prabhāvajñāś ca te sarvāḥ kim asmān avamanyase
17 kuśanābhasutāḥ sarvāḥ samarthās tvāṃ surottama
sthānāc cyāvayituṃ devaṃ rakṣāmas tu tapo vayam
18 mā bhūt sa kālo durmedhaḥ pitaraṃ satyavādinam
nāvamanyasva dharmeṇa svayaṃvaram upāsmahe
19 pitā hi prabhur asmākaṃ daivataṃ paramaṃ hi saḥ
yasya no dāsyati pitā sa no bhartā bhaviṣyati
20 tāsāṃ tad vacanaṃ śrutvā vāyuḥ paramakopanaḥ
praviśya sarvagātrāṇi babhañja bhagavān prabhuḥ
21 tāḥ kanyā vāyunā bhagnā viviśur nṛpater gṛham
dṛṣṭvā bhagnās tadā rājā saṃbhrānta idam abravīt
22 kim idaṃ kathyatāṃ putryaḥ ko dharmam avamanyate
kubjāḥ kena kṛtāḥ sarvā veṣṭantyo nābhibhāṣatha


Next: Chapter 32