Sacred Texts  Hinduism  Index  Book 1 Index  Previous  Next 

The Ramayana Book 1

Chapter 32

1 tasya tad vacanaṃ śrutvā kuśanābhasya dhīmataḥ
śirobhiś caraṇau spṛṣṭvā kanyāśatam abhāṣata
2 vāyuḥ sarvātmako rājan pradharṣayitum icchati
aśubhaṃ mārgam āsthāya na dharmaṃ pratyavekṣate
3 pitṛmatyaḥ sma bhadraṃ te svacchande na vayaṃ sthitāḥ
pitaraṃ no vṛṇīṣva tvaṃ yadi no dāsyate tava
4 tena pāpānubandhena vacanaṃ na pratīcchatā
evaṃ bruvantyaḥ sarvāḥ sma vāyunā nihatā bhṛṣam
5 tāsāṃ tadvacanaṃ śrutvā rājā paramadhārmikaḥ
pratyuvāca mahātejāḥ kanyāśatam anuttamam
6 kṣāntaṃ kṣamāvatāṃ putryaḥ kartavyaṃ sumahat kṛtam
aikamatyam upāgamya kulaṃ cāvekṣitaṃ mama
7 alaṃkāro hi nārīṇāṃ kṣamā tu puruṣasya vā
duṣkaraṃ tac ca vaḥ kṣāntaṃ tridaśeṣu viśeṣataḥ
8 yādṛśīr vaḥ kṣamā putryaḥ sarvāsām aviśeṣataḥ
kṣamā dānaṃ kṣamā yajñaḥ kṣamā satyaṃ ca putrikāḥ
9 kṣamā yaśaḥ kṣamā dharmaḥ kṣamāyāṃ viṣṭhitaṃ jagat
visṛjya kanyāḥ kākutstha rājā tridaśavikramaḥ
10 mantrajño mantrayām āsa pradānaṃ saha mantribhiḥ
deśe kāle pradānasya sadṛśe pratipādanam
11 etasminn eva kāle tu cūlī nāma mahāmuniḥ
ūrdhvaretāḥ śubhācāro brāhmaṃ tapa upāgamat
12 tapyantaṃ tam ṛṣiṃ tatra gandharvī paryupāsate
somadā nāma bhadraṃ te ūrmilā tanayā tadā
13 sā ca taṃ praṇatā bhūtvā śuśrūṣaṇaparāyaṇā
uvāsa kāle dharmiṣṭhā tasyās tuṣṭo 'bhavad guruḥ
14 sa ca tāṃ kālayogena provāca raghunandana
parituṣṭo 'smi bhadraṃ te kiṃ karomi tava priyam
15 parituṣṭaṃ muniṃ jñātvā gandharvī madhurasvaram
uvāca paramaprītā vākyajñā vākyakovidam
16 lakṣmyā samudito brāhmyā brahmabhūto mahātapāḥ
brāhmeṇa tapasā yuktaṃ putram icchāmi dhārmikam
17 apatiś cāsmi bhadraṃ te bhāryā cāsmi na kasya cit
brāhmeṇopagatāyāś ca dātum arhasi me sutam
18 tasyāḥ prasanno brahmarṣir dadau putram anuttamam
brahmadatta iti khyātaṃ mānasaṃ cūlinaḥ sutam
19 sa rājā brahmadattas tu purīm adhyavasat tadā
kāmpilyāṃ parayā lakṣmyā devarājo yathā divam
20 sa buddhiṃ kṛtavān rājā kuśanābhaḥ sudhārmikaḥ
brahmadattāya kākutstha dātuṃ kanyāśataṃ tadā
21 tam āhūya mahātejā brahmadattaṃ mahīpatiḥ
dadau kanyāśataṃ rājā suprītenāntarātmanā
22 yathākramaṃ tataḥ pāṇiṃ jagrāha raghunandana
brahmadatto mahī pālas tāsāṃ devapatir yathā
23 spṛṣṭamātre tataḥ pāṇau vikubjā vigatajvarāḥ
yuktāḥ paramayā lakṣmyā babhuḥ kanyāśataṃ tadā
24 sa dṛṣṭvā vāyunā muktāḥ kuśanābho mahīpatiḥ
babhūva paramaprīto harṣaṃ lebhe punaḥ punaḥ
25 kṛtodvāhaṃ tu rājānaṃ brahmadattaṃ mahīpatiḥ
sadāraṃ preṣayām āsa sopādhyāya gaṇaṃ tadā
26 somadāpi susaṃhṛṣṭā putrasya sadṛśīṃ kriyām
yathānyāyaṃ ca gandharvī snuṣās tāḥ pratyanandata


Next: Chapter 33