Sacred Texts  Hinduism  Index  Book 1 Index  Previous  Next 

The Ramayana Book 1

Chapter 34

1 upāsya rātriśeṣaṃ tu śoṇākūle maharṣibhiḥ
niśāyāṃ suprabhātāyāṃ viśvāmitro 'bhyabhāṣata
2 suprabhātā niśā rāma pūrvā saṃdhyā pravartate
uttiṣṭhottiṣṭha bhadraṃ te gamanāyābhirocaya
3 tac chrutvā vacanaṃ tasya kṛtvā paurvāhṇikīṃ kriyām
gamanaṃ rocayām āsa vākyaṃ cedam uvāca ha
4 ayaṃ śoṇaḥ śubhajalo gādhaḥ pulinamaṇḍitaḥ
katareṇa pathā brahman saṃtariṣyāmahe vayam
5 evam uktas tu rāmeṇa viśvāmitro 'bravīd idam
eṣa panthā mayoddiṣṭo yena yānti maharṣayaḥ
6 te gatvā dūram adhvānaṃ gate 'rdhadivase tadā
jāhnavīṃ saritāṃ śreṣṭhāṃ dadṛśur munisevitām
7 tāṃ dṛṣṭvā puṇyasalilāṃ haṃsasārasasevitām
babhūvur muditāḥ sarve munayaḥ saharāghavāḥ
tasyās tīre tataś cakrus te āvāsaparigraham
8 tataḥ snātvā yathānyāyaṃ saṃtarpya pitṛdevatāḥ
hutvā caivāgnihotrāṇi prāśya cāmṛtavad dhaviḥ
9 viviśur jāhnavītīre śucau muditamānasāḥ
viśvāmitraṃ mahātmānaṃ parivārya samantataḥ
10 saṃprahṛṣṭamanā rāmo viśvāmitram athābravīt
bhagavañ śrotum icchāmi gaṅgāṃ tripathagāṃ nadīm
trailokyaṃ katham ākramya gatā nadanadīpatim
11 codito rāma vākyena viśvāmitro mahāmuniḥ
vṛddhiṃ janma ca gaṅgāyā vaktum evopacakrame
12 śailendro himavān nāma dhātūnām ākaro mahān
tasya kanyā dvayaṃ rāma rūpeṇāpratimaṃ bhuvi
13 yā meruduhitā rāma tayor mātā sumadhyamā
nāmnā menā manojñā vai patnī himavataḥ priyā
14 tasyāṃ gaṅgeyam abhavaj jyeṣṭhā himavataḥ sutā
umā nāma dvitīyābhūt kanyā tasyaiva rāghava
15 atha jyeṣṭhāṃ surāḥ sarve devatārthacikīrṣayā
śailendraṃ varayām āsur gaṅgāṃ tripathagāṃ nadīm
16 dadau dharmeṇa himavāṃs tanayāṃ lokapāvanīm
svacchandapathagāṃ gaṅgāṃ trailokyahitakāmyayā
17 pratigṛhya trilokārthaṃ trilokahitakāriṇaḥ
gaṅgām ādāya te 'gacchan kṛtārthenāntarātmanā
18 yā cānyā śailaduhitā kanyāsīd raghunandana
ugraṃ sā vratam āsthāya tapas tepe tapodhanā
19 ugreṇa tapasā yuktāṃ dadau śailavaraḥ sutām
rudrāyāpratirūpāya umāṃ lokanamaskṛtām
20 ete te śaila rājasya sute lokanamaskṛte
gaṅgā ca saritāṃ śreṣṭhā umā devī ca rāghava
21 etat te dharmam ākhyātaṃ yathā tripathagā nadī
khaṃ gatā prathamaṃ tāta gatiṃ gatimatāṃ vara


Next: Chapter 35