Sacred Texts  Hinduism  Index  Book 1 Index  Previous  Next 

The Ramayana Book 1

Chapter 35

1 ukta vākye munau tasminn ubhau rāghavalakṣmaṇau
pratinandya kathāṃ vīrāv ūcatur munipuṃgavam
2 dharmayuktam idaṃ brahman kathitaṃ paramaṃ tvayā
duhituḥ śailarājasya jyeṣṭhāya vaktum arhasi
3 vistaraṃ vistarajño 'si divyamānuṣasaṃbhavam
trīn patho hetunā kena pāvayel lokapāvanī
4 kathaṃ gaṅgāṃ tripathagā viśrutā sariduttamā
triṣu lokeṣu dharmajña karmabhiḥ kaiḥ samanvitā
5 tathā bruvati kākutsthe viśvāmitras tapodhanaḥ
nikhilena kathāṃ sarvām ṛṣimadhye nyavedayat
6 purā rāma kṛtodvāhaḥ śitikaṇṭho mahātapāḥ
dṛṣṭvā ca spṛhayā devīṃ maithunāyopacakrame
7 śitikaṇṭhasya devasya divyaṃ varṣaśataṃ gatam
na cāpi tanayo rāma tasyām āsīt paraṃtapa
8 tato devāḥ samudvignāḥ pitāmahapurogamāḥ
yad ihotpadyate bhūtaṃ kas tat pratisahiṣyate
9 abhigamya surāḥ sarve praṇipatyedam abruvan
devadeva mahādeva lokasyāsya hite rata
surāṇāṃ praṇipātena prasādaṃ kartum arhasi
10 na lokā dhārayiṣyanti tava tejaḥ surottama
brāhmeṇa tapasā yukto devyā saha tapaś cara
11 trailokyahitakāmārthaṃ tejas tejasi dhāraya
rakṣa sarvān imāṁl lokān nālokaṃ kartum arhasi
12 devatānāṃ vacaḥ śrutvā sarvalokamaheśvaraḥ
bāḍham ity abravīt sarvān punaś cedam uvāca ha
13 dhārayiṣyāmy ahaṃ tejas tejasy eva sahomayā
tridaśāḥ pṛthivī caiva nirvāṇam adhigacchatu
14 yad idaṃ kṣubhitaṃ sthānān mama tejo hy anuttamam
dhārayiṣyati kas tan me bruvantu surasattamāḥ
15 evam uktās tato devāḥ pratyūcur vṛṣabhadhvajam
yat tejaḥ kṣubhitaṃ hy etat tad dharā dhārayiṣyati
16 evam uktaḥ surapatiḥ pramumoca mahītale
tejasā pṛthivī yena vyāptā sagirikānanā
17 tato devāḥ punar idam ūcuś cātha hutāśanam
praviśa tvaṃ mahātejo raudraṃ vāyusamanvitaḥ
18 tad agninā punar vyāptaṃ saṃjātaḥ śvetaparvataḥ
divyaṃ śaravaṇaṃ caiva pāvakādityasaṃnibham
yatra jāto mahātejāḥ kārtikeyo 'gnisaṃbhavaḥ
19 athomāṃ ca śivaṃ caiva devāḥ sarṣi gaṇās tadā
pūjayām āsur atyarthaṃ suprītamanasas tataḥ
20 atha śaila sutā rāma tridaśān idam abravīt
samanyur aśapat sarvān krodhasaṃraktalocanā
21 yasmān nivāritā caiva saṃgatā putrakāmyayā
apatyaṃ sveṣu dāreṣu notpādayitum arhatha
adya prabhṛti yuṣmākam aprajāḥ santu patnayaḥ
22 evam uktvā surān sarvāñ śaśāpa pṛthivīm api
avane naikarūpā tvaṃ bahubhāryā bhaviṣyasi
23 na ca putrakṛtāṃ prītiṃ matkrodhakaluṣī kṛtā
prāpsyasi tvaṃ sudurmedhe mama putram anicchatī
24 tān sarvān vrīḍitān dṛṣṭvā surān surapatis tadā
gamanāyopacakrāma diśaṃ varuṇapālitām
25 sa gatvā tapa ātiṣṭhat pārśve tasyottare gireḥ
himavatprabhave śṛṅge saha devyā maheśvaraḥ
26 eṣa te vistaro rāma śailaputryā niveditaḥ
gaṅgāyāḥ prabhavaṃ caiva śṛṇu me sahalakṣmaṇaḥ


Next: Chapter 36