Sacred Texts  Hinduism  Index  Book 1 Index  Previous  Next 

The Ramayana Book 1

Chapter 36

1 tapyamāne tapo deve devāḥ sarṣigaṇāḥ purā
senāpatim abhīpsantaḥ pitāmaham upāgaman
2 tato 'bruvan surāḥ sarve bhagavantaṃ pitāmaham
praṇipatya śubhaṃ vākyaṃ sendrāḥ sāgnipurogamāḥ
3 yo naḥ senāpatir deva datto bhagavatā purā
sa tapaḥ param āsthāya tapyate sma sahomayā
4 yad atrānantaraṃ kāryaṃ lokānāṃ hitakāmyayā
saṃvidhatsva vidhānajña tvaṃ hi naḥ paramā gatiḥ
5 devatānāṃ vacaḥ śrutvā sarvalokapitāmahaḥ
sāntvayan madhurair vākyais tridaśān idam abravīt
6 śailaputryā yad uktaṃ tan na prajāsyatha patniṣu
tasyā vacanam akliṣṭaṃ satyam eva na saṃśayaḥ
7 iyam ākāśagā gaṅgā yasyāṃ putraṃ hutāśanaḥ
janayiṣyati devānāṃ senāpatim ariṃdamam
8 jyeṣṭhā śailendraduhitā mānayiṣyati taṃ sutam
umāyās tad bahumataṃ bhaviṣyati na saṃśayaḥ
9 tac chrutvā vacanaṃ tasya kṛtārthā raghunandana
praṇipatya surāḥ sarve pitāmaham apūjayan
10 te gatvā parvataṃ rāma kailāsaṃ dhātumaṇḍitam
agniṃ niyojayām āsuḥ putrārthaṃ sarvadevatāḥ
11 devakāryam idaṃ deva samādhatsva hutāśana
śailaputryāṃ mahātejo gaṅgāyāṃ teja utsṛja
12 devatānāṃ pratijñāya gaṅgām abhyetya pāvakaḥ
garbhaṃ dhāraya vai devi devatānām idaṃ priyam
13 ity etad vacanaṃ śrutvā divyaṃ rūpam adhārayat
sa tasyā mahimāṃ dṛṣṭvā samantād avakīryata
14 samantatas tadā devīm abhyaṣiñcata pāvakaḥ
sarvasrotāṃsi pūrṇāni gaṅgāyā raghunandana
15 tam uvāca tato gaṅgā sarvadevapurohitam
aśaktā dhāraṇe deva tava tejaḥ samuddhatam
dahyamānāgninā tena saṃpravyathitacetanā
16 athābravīd idaṃ gaṅgāṃ sarvadevahutāśanaḥ
iha haimavate pāde garbho 'yaṃ saṃniveśyatām
17 śrutvā tv agnivaco gaṅgā taṃ garbham atibhāsvaram
utsasarja mahātejāḥ srotobhyo hi tadānagha
18 yad asyā nirgataṃ tasmāt taptajāmbūnadaprabham
kāñcanaṃ dharaṇīṃ prāptaṃ hiraṇyam amalaṃ śubham
19 tāmraṃ kārṣṇāyasaṃ caiva taikṣṇyād evābhijāyata
malaṃ tasyābhavat tatra trapusīsakam eva ca
20 tad etad dharaṇīṃ prāpya nānādhātur avardhata
21 nikṣiptamātre garbhe tu tejobhir abhirañjitam
sarvaṃ parvatasaṃnaddhaṃ sauvarṇam abhavad vanam
22 jātarūpam iti khyātaṃ tadā prabhṛti rāghava
suvarṇaṃ puruṣavyāghra hutāśanasamaprabham
23 taṃ kumāraṃ tato jātaṃ sendrāḥ sahamarudgaṇāḥ
kṣīrasaṃbhāvanārthāya kṛttikāḥ samayojayan
24 tāḥ kṣīraṃ jātamātrasya kṛtvā samayam uttamam
daduḥ putro 'yam asmākaṃ sarvāsām iti niścitāḥ
25 tatas tu devatāḥ sarvāḥ kārtikeya iti bruvan
putras trailokya vikhyāto bhaviṣyati na saṃśayaḥ
26 teṣāṃ tad vacanaṃ śrutvā skannaṃ garbhaparisrave
snāpayan parayā lakṣmyā dīpyamānam ivānalam
27 skanda ity abruvan devāḥ skannaṃ garbhaparisravāt
kārtikeyaṃ mahābhāgaṃ kākutsthajvalanopamam
28 prādurbhūtaṃ tataḥ kṣīraṃ kṛttikānām anuttamam
ṣaṇṇāṃ ṣaḍānano bhūtvā jagrāha stanajaṃ payaḥ
29 gṛhītvā kṣīram ekāhnā sukumāra vapus tadā
ajayat svena vīryeṇa daityasainyagaṇān vibhuḥ
30 surasenāgaṇapatiṃ tatas tam amaladyutim
abhyaṣiñcan suragaṇāḥ sametyāgnipurogamāḥ
31 eṣa te rāma gaṅgāyā vistaro 'bhihito mayā
kumārasaṃbhavaś caiva dhanyaḥ puṇyas tathaiva ca


Next: Chapter 37