Sacred Texts  Hinduism  Index  Book 1 Index  Previous  Next 

The Ramayana Book 1

Chapter 37

1 tāṃ kathāṃ kauśiko rāme nivedya madhurākṣaram
punar evāparaṃ vākyaṃ kākutstham idam abravīt
2 ayodhyādhipatiḥ śūraḥ pūrvam āsīn narādhipaḥ
sagaro nāma dharmātmā prajākāmaḥ sa cāprajaḥ
3 vaidarbhaduhitā rāma keśinī nāma nāmataḥ
jyeṣṭhā sagarapatnī sā dharmiṣṭhā satyavādinī
4 ariṣṭanemiduhitā rūpeṇāpratimā bhuvi
dvitīyā sagarasyāsīt patnī sumatisaṃjñitā
5 tābhyāṃ saha tadā rājā patnībhyāṃ taptavāṃs tapaḥ
himavantaṃ samāsādya bhṛguprasravaṇe girau
6 atha varṣa śate pūrṇe tapasārādhito muniḥ
sagarāya varaṃ prādād bhṛguḥ satyavatāṃ varaḥ
7 apatyalābhaḥ sumahān bhaviṣyati tavānagha
kīrtiṃ cāpratimāṃ loke prāpsyase puruṣarṣabha
8 ekā janayitā tāta putraṃ vaṃśakaraṃ tava
ṣaṣṭiṃ putrasahasrāṇi aparā janayiṣyati
9 bhāṣamāṇaṃ naravyāghraṃ rājapatnyau prasādya tam
ūcatuḥ paramaprīte kṛtāñjalipuṭe tadā
10 ekaḥ kasyāḥ suto brahman kā bahūñ janayiṣyati
śrotum icchāvahe brahman satyam astu vacas tava
11 tayos tad vacanaṃ śrutvā bhṛguḥ parama dhārmikaḥ
uvāca paramāṃ vāṇīṃ svacchando 'tra vidhīyatām
12 eko vaṃśakaro vāstu bahavo vā mahābalāḥ
kīrtimanto mahotsāhāḥ kā vā kaṃ varam icchati
13 munes tu vacanaṃ śrutvā keśinī raghunandana
putraṃ vaṃśakaraṃ rāma jagrāha nṛpasaṃnidhau
14 ṣaṣṭiṃ putrasahasrāṇi suparṇabhaginī tadā
mahotsāhān kīrtimato jagrāha sumatiḥ sutān
15 pradakṣiṇam ṛṣiṃ kṛtvā śirasābhipraṇamya ca
jagāma svapuraṃ rājā sabhāryā raghunandana
16 atha kāle gate tasmiñ jyeṣṭhā putraṃ vyajāyata
asamañja iti khyātaṃ keśinī sagarātmajam
17 sumatis tu naravyāghra garbhatumbaṃ vyajāyata
ṣaṣṭiḥ putrasahasrāṇi tumbabhedād viniḥsṛtāḥ
18 ghṛtapūrṇeṣu kumbheṣu dhātryas tān samavardhayan
kālena mahatā sarve yauvanaṃ pratipedire
19 atha dīrgheṇa kālena rūpayauvanaśālinaḥ
ṣaṣṭiḥ putrasahasrāṇi sagarasyābhavaṃs tadā
20 sa ca jyeṣṭho naraśreṣṭha sagarasyātmasaṃbhavaḥ
bālān gṛhītvā tu jale sarayvā raghunandana
prakṣipya prahasan nityaṃ majjatas tān nirīkṣya vai
21 paurāṇām ahite yuktaḥ pitrā nirvāsitaḥ purāt
22 tasya putro 'ṃśumān nāma asamañjasya vīryavān
saṃmataḥ sarvalokasya sarvasyāpi priyaṃvadaḥ
23 tataḥ kālena mahatā matiḥ samabhijāyata
sagarasya naraśreṣṭha yajeyam iti niścitā
24 sa kṛtvā niścayaṃ rājā sopādhyāyagaṇas tadā
yajñakarmaṇi vedajño yaṣṭuṃ samupacakrame


Next: Chapter 38