Sacred Texts  Hinduism  Index  Book 1 Index  Previous  Next 

The Ramayana Book 1

Chapter 38

1 viśvāmitravacaḥ śrutvā kathānte raghunandana
uvāca paramaprīto muniṃ dīptam ivānalam
2 śrotum ichāmi bhadraṃ te vistareṇa kathām imām
pūrvako me kathaṃ brahman yajñaṃ vai samupāharat
3 viśvāmitras tu kākutstham uvāca prahasann iva
śrūyatāṃ vistaro rāma sagarasya mahātmanaḥ
4 śaṃkaraśvaśuro nāma himavān acalottamaḥ
vindhyaparvatam āsādya nirīkṣete parasparam
5 tayor madhye pravṛtto 'bhūd yajñaḥ sa puruṣottama
sa hi deśo naravyāghra praśasto yajñakarmaṇi
6 tasyāśvacaryāṃ kākutstha dṛḍhadhanvā mahārathaḥ
aṃśumān akarot tāta sagarasya mate sthitaḥ
7 tasya parvaṇi taṃ yajñaṃ yajamānasya vāsavaḥ
rākṣasīṃ tanum āsthāya yajñiyāśvam apāharat
8 hriyamāṇe tu kākutstha tasminn aśve mahātmanaḥ
upādhyāya gaṇāḥ sarve yajamānam athābruvan
9 ayaṃ parvaṇi vegena yajñiyāśvo 'panīyate
hartāraṃ jahi kākutstha hayaś caivopanīyatām
10 yajñac chidraṃ bhavaty etat sarveṣām aśivāya naḥ
tat tathā kriyatāṃ rājan yathāchidraḥ kratur bhavet
11 upādhyāya vacaḥ śrutvā tasmin sadasi pārthivaḥ
ṣaṣṭiṃ putrasahasrāṇi vākyam etad uvāca ha
12 gatiṃ putrā na paśyāmi rakṣasāṃ puruṣarṣabhāḥ
mantrapūtair mahābhāgair āsthito hi mahākratuḥ
13 tad gacchata vicinvadhvaṃ putrakā bhadram astu vaḥ
samudramālinīṃ sarvāṃ pṛthivīm anugacchata
14 ekaikaṃ yojanaṃ putrā vistāram abhigacchata
15 yāvat turagasaṃdarśas tāvat khanata medinīm
tam eva hayahartāraṃ mārgamāṇā mamājñayā
16 dīkṣitaḥ pautrasahitaḥ sopādhyāyagaṇo hy aham
iha sthāsyāmi bhadraṃ vo yāvat turagadarśanam
17 ity uktvā hṛṣṭamanaso rājaputrā mahābalāḥ
jagmur mahītalaṃ rāma pitur vacanayantritāḥ
18 yojanāyām avistāram ekaiko dharaṇītalam
bibhiduḥ puruṣavyāghra vajrasparśasamair bhujaiḥ
19 śūlair aśanikalpaiś ca halaiś cāpi sudāruṇaiḥ
bhidyamānā vasumatī nanāda raghunandana
20 nāgānāṃ vadhyamānānām asurāṇāṃ ca rāghava
rākṣasānāṃ ca durdharṣaḥ sattvānāṃ ninado 'bhavat
21 yojanānāṃ sahasrāṇi ṣaṣṭiṃ tu raghunandana
bibhidur dharaṇīṃ vīrā rasātalam anuttamam
22 evaṃ parvatasaṃbādhaṃ jambūdvīpaṃ nṛpātmajāḥ
khananto nṛpaśārdūla sarvataḥ paricakramuḥ
23 tato devāḥ sagandharvāḥ sāsurāḥ sahapannagāḥ
saṃbhrāntamanasaḥ sarve pitāmaham upāgaman
24 te prasādya mahātmānaṃ viṣaṇṇavadanās tadā
ūcuḥ paramasaṃtrastāḥ pitāmaham idaṃ vacaḥ
25 bhagavan pṛthivī sarvā khanyate sagarātmajaiḥ
bahavaś ca mahātmāno vadhyante jalacāriṇaḥ
26 ayaṃ yajñahano 'smākam anenāśvo 'panīyate
iti te sarvabhūtāni nighnanti sagarātmajaḥ


Next: Chapter 39