Sacred Texts  Hinduism  Index  Book 1 Index  Previous  Next 

The Ramayana Book 1

Chapter 39

1 devatānāṃ vacaḥ śrutvā bhagavān vai pitāmahaḥ
pratyuvāca susaṃtrastān kṛtāntabalamohitān
2 yasyeyaṃ vasudhā kṛtsnā vāsudevasya dhīmataḥ
kāpilaṃ rūpam āsthāya dhārayaty aniśaṃ dharām
3 pṛthivyāś cāpi nirbhedo dṛṣṭa eva sanātanaḥ
sagarasya ca putrāṇāṃ vināśo 'dīrghajīvinām
4 pitāmahavacaḥ śrutvā trayas triṃśad ariṃdamaḥ
devāḥ paramasaṃhṛṣṭāḥ punar jagmur yathāgatam
5 sagarasya ca putrāṇāṃ prādur āsīn mahātmanām
pṛthivyāṃ bhidyamānāyāṃ nirghāta sama niḥsvanaḥ
6 tato bhittvā mahīṃ sarvāṃ kṛtvā cāpi pradakṣiṇam
sahitāḥ sagarāḥ sarve pitaraṃ vākyam abruvan
7 parikrāntā mahī sarvā sattvavantaś ca sūditāḥ
devadānavarakṣāṃsi piśācoragakiṃnarāḥ
8 na ca paśyāmahe 'śvaṃ tam aśvahartāram eva ca
kiṃ kariṣyāma bhadraṃ te buddhir atra vicāryatām
9 teṣāṃ tad vacanaṃ śrutvā putrāṇāṃ rājasattamaḥ
samanyur abravīd vākyaṃ sagaro raghunandana
10 bhūyaḥ khanata bhadraṃ vo nirbhidya vasudhātalam
aśvahartāram āsādya kṛtārthāś ca nivartatha
11 pitur vacanam āsthāya sagarasya mahātmanaḥ
ṣaṣṭiḥ putrasahasrāṇi rasātalam abhidravan
12 khanyamāne tatas tasmin dadṛśuḥ parvatopamam
diśāgajaṃ virūpākṣaṃ dhārayantaṃ mahītalam
13 saparvatavanāṃ kṛtsnāṃ pṛthivīṃ raghunandana
śirasā dhārayām āsa virūpākṣo mahāgajaḥ
14 yadā parvaṇi kākutstha viśramārthaṃ mahāgajaḥ
khedāc cālayate śīrṣaṃ bhūmikampas tadhā bhavet
15 taṃ te pradakṣiṇaṃ kṛtvā diśāpālaṃ mahāgajam
mānayanto hi te rāma jagmur bhittvā rasātalam
16 tataḥ pūrvāṃ diśaṃ bhittvā dakṣiṇāṃ bibhiduḥ punaḥ
dakṣiṇasyām api diśi dadṛśus te mahāgajam
17 mahāpadmaṃ mahātmānaṃ sumahāparvatopamam
śirasā dhārayantaṃ te vismayaṃ jagmur uttamam
18 tataḥ pradakṣiṇaṃ kṛtvā sagarasya mahātmanaḥ
ṣaṣṭiḥ putrasahasrāṇi paścimāṃ bibhidur diśam
19 paścimāyām api diśi mahāntam acalopamam
diśāgajaṃ saumanasaṃ dadṛśus te mahābalāḥ
20 taṃ te pradakṣiṇaṃ kṛtvā pṛṣṭvā cāpi nirāmayam
khanantaḥ samupakrāntā diśaṃ somavatīṃ tadā
21 uttarasyāṃ raghuśreṣṭha dadṛśur himapāṇḍuram
bhadraṃ bhadreṇa vapuṣā dhārayantaṃ mahīm imām
22 samālabhya tataḥ sarve kṛtvā cainaṃ pradakṣiṇam
ṣaṣṭiḥ putrasahasrāṇi bibhidur vasudhātalam
23 tataḥ prāguttarāṃ gatvā sāgarāḥ prathitāṃ diśam
roṣād abhyakhanan sarve pṛthivīṃ sagarātmajāḥ
24 dadṛśuḥ kapilaṃ tatra vāsudevaṃ sanātanam
hayaṃ ca tasya devasya carantam avidūrataḥ
25 te taṃ yajñahanaṃ jñātvā krodhaparyākulekṣaṇāḥ
abhyadhāvanta saṃkruddhās tiṣṭha tiṣṭheti cābruvan
26 asmākaṃ tvaṃ hi turagaṃ yajñiyaṃ hṛtavān asi
durmedhas tvaṃ hi saṃprāptān viddhi naḥ sagarātmajān
27 śrutvā tad vacanaṃ teṣāṃ kapilo raghunandana
roṣeṇa mahatāviṣṭo huṃkāram akarot tadā
28 tatas tenāprameyena kapilena mahātmanā
bhasmarāśīkṛtāḥ sarve kākutstha sagarātmajāḥ


Next: Chapter 40