Sacred Texts  Hinduism  Index  Book 1 Index  Previous  Next 

The Ramayana Book 1

Chapter 40

1 putrāṃś ciragatāñ jñātvā sagaro raghunandana
naptāram abravīd rājā dīpyamānaṃ svatejasā
2 śūraś ca kṛtavidyaś ca pūrvais tulyo 'si tejasā
pitṝṇāṃ gatim anviccha yena cāśvo 'pahāritaḥ
3 antarbhaumāni sattvāni vīryavanti mahānti ca
teṣāṃ tvaṃ pratighātārthaṃ sāsiṃ gṛhṇīṣva kārmukam
4 abhivādyābhivādyāṃs tvaṃ hatvā vighnakarān api
siddhārthaḥ saṃnivartasva mama yajñasya pāragaḥ
5 evam ukto 'ṃśumān samyak sagareṇa mahātmanā
dhanur ādāya khaḍgaṃ ca jagāma laghuvikramaḥ
6 sa khātaṃ pitṛbhir mārgam antarbhaumaṃ mahātmabhiḥ
prāpadyata naraśreṣṭha tena rājñābhicoditaḥ
7 daityadānavarakṣobhiḥ piśācapatagoragaiḥ
pūjyamānaṃ mahātejā diśāgajam apaśyata
8 sa taṃ pradakṣiṇaṃ kṛtvā pṛṣṭvā caiva nirāmayam
pitṝn sa paripapraccha vājihartāram eva ca
9 diśāgajas tu tac chrutvā prītyāhāṃśumato vacaḥ
āsamañjakṛtārthas tvaṃ sahāśvaḥ śīghram eṣyasi
10 tasya tad vacanaṃ śrutvā sarvān eva diśāgajān
yathākramaṃ yathānyāyaṃ praṣṭuṃ samupacakrame
11 taiś ca sarvair diśāpālair vākyajñair vākyakovidaiḥ
pūjitaḥ sahayaś caiva gantāsīty abhicoditaḥ
12 teṣāṃ tad vacanaṃ śrutvā jagāma laghuvikramaḥ
bhasmarāśīkṛtā yatra pitaras tasya sāgarāḥ
13 sa duḥkhavaśam āpannas tv asamañjasutas tadā
cukrośa paramārtas tu vadhāt teṣāṃ suduḥkhitaḥ
14 yajñiyaṃ ca hayaṃ tatra carantam avidūrataḥ
dadarśa puruṣavyāghro duḥkhaśokasamanvitaḥ
15 dadarśa puruṣavyāghro kartukāmo jalakriyām
salilārthī mahātejā na cāpaśyaj jalāśayam
16 visārya nipuṇāṃ dṛṣṭiṃ tato 'paśyat khagādhipam
pitṝṇāṃ mātulaṃ rāma suparṇam anilopamam
17 sa cainam abravīd vākyaṃ vainateyo mahābalaḥ
mā śucaḥ puruṣavyāghra vadho 'yaṃ lokasaṃmataḥ
18 kapilenāprameyena dagdhā hīme mahābalāḥ
salilaṃ nārhasi prājña dātum eṣāṃ hi laukikam
19 gaṅgā himavato jyeṣṭhā duhitā puruṣarṣabha
bhasmarāśīkṛtān etān pāvayel lokapāvanī
20 tayā klinnam idaṃ bhasma gaṅgayā lokakāntayā
ṣaṣṭiṃ putrasahasrāṇi svargalokaṃ nayiṣyati
21 gaccha cāśvaṃ mahābhāga saṃgṛhya puruṣarṣabha
yajñaṃ paitāmahaṃ vīra nirvartayitum arhasi
22 suparṇavacanaṃ śrutvā so 'ṃśumān ativīryavān
tvaritaṃ hayam ādāya punar āyān mahāyaśāḥ
23 tato rājānam āsādya dīkṣitaṃ raghunandana
nyavedayad yathāvṛttaṃ suparṇavacanaṃ tathā
24 tac chrutvā ghorasaṃkāśaṃ vākyam aṃśumato nṛpaḥ
yajñaṃ nirvartayām āsa yathākalpaṃ yathāvidhi
25 svapuraṃ cāgamac chrīmān iṣṭayajño mahīpatiḥ
gaṅgāyāś cāgame rājā niścayaṃ nādhyagacchata
26 agatvā niścayaṃ rājā kālena mahatā mahān
triṃśadvarṣasahasrāṇi rājyaṃ kṛtvā divaṃ gataḥ


Next: Chapter 41