Sacred Texts  Hinduism  Index  Book 1 Index  Previous  Next 

The Ramayana Book 1

Chapter 41

1 kāladharmaṃ gate rāma sagare prakṛtījanāḥ
rājānaṃ rocayām āsur aṃśumantaṃ sudhārmikam
2 sa rājā sumahān āsīd aṃśumān raghunandana
tasya putro mahān āsīd dilīpa iti viśrutaḥ
3 tasmin rājyaṃ samāveśya dilīpe raghunandana
himavacchikhare ramye tapas tepe sudāruṇam
4 dvādtriṃśac ca sahasrāṇi varṣāṇi sumahāyaśāḥ
tapovanagato rājā svargaṃ lebhe tapodhanaḥ
5 dilīpas tu mahātejāḥ śrutvā paitāmahaṃ vadham
duḥkhopahatayā buddhyā niścayaṃ nādhyagacchata
6 kathaṃ gaṅgāvataraṇaṃ kathaṃ teṣāṃ jalakriyā
tārayeyaṃ kathaṃ caitān iti cintā paro 'bhavat
7 tasya cintayato nityaṃ dharmeṇa viditātmanaḥ
putro bhagīratho nāma jajñe paramadhārmikaḥ
8 dilīpas tu mahātejā yajñair bahubhir iṣṭavān
triṃśadvarṣasahasrāṇi rājā rājyam akārayat
9 agatvā niścayaṃ rājā teṣām uddharaṇaṃ prati
vyādhinā naraśārdūla kāladharmam upeyivān
10 indralokaṃ gato rājā svārjitenaiva karmaṇā
ramye bhagīrathaṃ putram abhiṣicya nararṣabhaḥ
11 bhagīrathas tu rājarṣir dhārmiko raghunandana
anapatyo mahātejāḥ prajākāmaḥ sa cāprajaḥ
12 sa tapo dīrgham ātiṣṭhad gokarṇe raghunandana
ūrdhvabāhuḥ pañcatapā māsāhāro jitendriyaḥ
13 tasya varṣasahasrāṇi ghore tapasi tiṣṭhataḥ
suprīto bhagavān brahmā prajānāṃ patir īśvaraḥ
14 tataḥ suragaṇaiḥ sārdham upāgamya pitāmahaḥ
bhagīrathaṃ mahātmānaṃ tapyamānam athābravīt
15 bhagīratha mahābhāga prītas te 'haṃ janeśvara
tapasā ca sutaptena varaṃ varaya suvrata
16 tam uvāca mahātejāḥ sarvalokapitāmaham
bhagīratho mahābhāgaḥ kṛtāñjalir avasthitaḥ
17 yṛadi me bhagavān prīto yady asti tapasaḥ phalam
sagarasyātmajāḥ sarve mattaḥ salilam āpnuyuḥ
18 gaṅgāyāḥ salilaklinne bhasmany eṣāṃ mahātmanām
svargaṃ gaccheyur atyantaṃ sarve me prapitāmahāḥ
19 deyā ca saṃtator deva nāvasīdet kulaṃ ca naḥ
ikṣvākūṇāṃ kule deva eṣa me 'stu varaḥ paraḥ
20 uktavākyaṃ tu rājānaṃ sarvalokapitāmahaḥ
pratyuvāca śubhāṃ vāṇīṃ madhurāṃ madhurākṣarām
21 manoratho mahān eṣa bhagīratha mahāratha
evaṃ bhavatu bhadraṃ te ikṣvākukulavardhana
22 iyaṃ haimavatī gaṅgā jyeṣṭhā himavataḥ sutā
tāṃ vai dhārayituṃ rājan haras tatra niyujyatām
23 gaṅgāyāḥ patanaṃ rājan pṛthivī na sahiṣyate
tau vai dhārayituṃ vīra nānyaṃ paśyāmi śūlinaḥ
24 tam evam uktvā rājānaṃ gaṅgāṃ cābhāṣya lokakṛt
jagāma tridivaṃ devaḥ saha sarvair marudgaṇaiḥ


Next: Chapter 42