Sacred Texts  Hinduism  Index  Book 1 Index  Previous  Next 

The Ramayana Book 1

Chapter 43

1 sa gatvā sāgaraṃ rājā gaṅgayānugatas tadā
praviveśa talaṃ bhūmer yatra te bhasmasātkṛtāḥ
2 bhasmany athāplute rāma gaṅgāyāḥ salilena vai
sarva lokaprabhur brahmā rājānam idam abravīt
3 tāritā naraśārdūla divaṃ yātāś ca devavat
ṣaṣṭiḥ putrasahasrāṇi sagarasya mahātmanaḥ
4 sāgarasya jalaṃ loke yāvat sthāsyati pārthiva
sagarasyātmajās tāvat svarge sthāsyanti devavat
5 iyaṃ ca duhitā jyeṣṭhā tava gaṅgā bhaviṣyati
tvatkṛtena ca nāmnā vai loke sthāsyati viśrutā
6 gaṅgā tripathagā nāma divyā bhāgīrathīti ca
tripatho bhāvayantīti tatas tripathagā smṛtā
7 pitāmahānāṃ sarveṣāṃ tvam atra manujādhipa
kuruṣva salilaṃ rājan pratijñām apavarjaya
8 pūrvakeṇa hi te rājaṃs tenātiyaśasā tadā
dharmiṇāṃ pravareṇātha naiṣa prāpto manorathaḥ
9 tathaivāṃśumatā tāta loke 'pratimatejasā
gaṅgāṃ prārthayatā netuṃ pratijñā nāpavarjitā
10 rājarṣiṇā guṇavatā maharṣisamatejasā
mattulyatapasā caiva kṣatradharmasthitena ca
11 dilīpena mahābhāga tava pitrātitejasā
punar na śaṅkitā netuṃ gaṅgāṃ prārthayatānagha
12 sā tvayā samatikrāntā pratijñā puruṣarṣabha
prāpto 'si paramaṃ loke yaśaḥ paramasaṃmatam
13 yac ca gaṅgāvataraṇaṃ tvayā kṛtam ariṃdama
anena ca bhavān prāpto dharmasyāyatanaṃ mahat
14 plāvayasva tvam ātmānaṃ narottama sadocite
salile puruṣavyāghra śuciḥ puṇyaphalo bhava
15 pitāmahānāṃ sarveṣāṃ kuruṣva salilakriyām
svasti te 'stu gamiṣyāmi svaṃ lokaṃ gamyatāṃ nṛpa
16 ity evam uktvā deveśaḥ sarvalokapitāmahaḥ
yathāgataṃ tathāgacchad devalokaṃ mahāyaśāḥ
17 bhagīratho 'pi rājarṣiḥ kṛtvā salilam uttamam
yathākramaṃ yathānyāyaṃ sāgarāṇāṃ mahāyaśāḥ
kṛtodakaḥ śucī rājā svapuraṃ praviveśa ha
18 samṛddhārtho naraśreṣṭha svarājyaṃ praśaśāsa ha
pramumoda ca lokas taṃ nṛpam āsādya rāghava
naṣṭaśokaḥ samṛddhārtho babhūva vigatajvaraḥ
19 eṣa te rāma gaṅgāyā vistaro 'bhihito mayā
svasti prāpnuhi bhadraṃ te saṃdhyākālo 'tivartate
20 dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ putryam athāpi ca
idam ākhyānam ākhyātaṃ gaṅgāvataraṇaṃ mayā


Next: Chapter 44