Sacred Texts  Hinduism  Index  Book 1 Index  Previous  Next 

The Ramayana Book 1

Chapter 44

1 viśvāmitravacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ
vismayaṃ paramaṃ gatvā viśvāmitram athābravīt
2 atyadbhutam idaṃ brahman kathitaṃ paramaṃ tvayā
gaṅgāvataraṇaṃ puṇyaṃ sāgarasya ca pūraṇam
3 tasya sā śarvarī sarvā saha saumitriṇā tadā
jagāma cintayānasya viśvāmitrakathāṃ śubhām
4 tataḥ prabhāte vimale viśvāmitraṃ mahāmunim
uvāca rāghavo vākyaṃ kṛtāhnikam ariṃdamaḥ
5 gatā bhagavatī rātriḥ śrotavyaṃ paramaṃ śrutam
kṣaṇabhūteva sā rātriḥ saṃvṛtteyaṃ mahātapaḥ
imāṃ cintayataḥ sarvāṃ nikhilena kathāṃ tava
6 tarāma saritāṃ śreṣṭhāṃ puṇyāṃ tripathagāṃ nadīm
naur eṣā hi sukhāstīrṇā ṛṣīṇāṃ puṇyakarmaṇām
bhagavantam iha prāptaṃ jñātvā tvaritam āgatā
7 tasya tad vacanaṃ śrutvā rāghavasya mahātmanaḥ
saṃtāraṃ kārayām āsa sarṣisaṃghaḥ sarāghavaḥ
8 uttaraṃ tīram āsādya saṃpūjyarṣigaṇaṃ tatha
gaṅgākūle niviṣṭās te viśālāṃ dadṛśuḥ purīm
9 tato munivaras tūrṇaṃ jagāma saharāghavaḥ
viśālāṃ nagarīṃ ramyāṃ divyāṃ svargopamāṃ tadā
10 atha rāmo mahāprājño viśvāmitraṃ mahāmunim
papraccha prāñjalir bhūtvā viśālām uttamāṃ purīm
11 kataro rājavaṃśo 'yaṃ viśālāyāṃ mahāmune
śrotum icchāmi bhadraṃ te paraṃ kautūhalaṃ hi me
12 tasya tad vacanaṃ śrutvā rāmasya munipuṃgavaḥ
ākhyātuṃ tat samārebhe viśālasya purātanam
13 śrūyatāṃ rāma śakrasya kathāṃ kathayataḥ śubhām
asmin deśe hi yad vṛttaṃ śṛṇu tattvena rāghava
14 pūrvaṃ kṛtayuge rāma diteḥ putrā mahābalāḥ
aditeś ca mahābhāgā vīryavantaḥ sudhārmikāḥ
15 tatas teṣāṃ naraśreṣṭha buddhir āsīn mahātmanām
amarā nirjarāś caiva kathaṃ syāma nirāmayāḥ
16 teṣāṃ cintayatāṃ rāma buddhir āsīd vipaścitām
kṣīrodamathanaṃ kṛtvā rasaṃ prāpsyāma tatra vai
17 tato niścitya mathanaṃ yoktraṃ kṛtvā ca vāsukim
manthānaṃ mandaraṃ kṛtvā mamanthur amitaujasaḥ
18 atha dhanvantarir nāma apsarāś ca suvarcasaḥ
apsu nirmathanād eva rasāt tasmād varastriyaḥ
utpetur manujaśreṣṭha tasmād apsaraso 'bhavan
19 ṣaṣṭiḥ koṭyo 'bhavaṃs tāsām apsarāṇāṃ suvarcasām
asaṃkhyeyās tu kākutstha yās tāsāṃ paricārikāḥ
20 na tāḥ sma pratigṛhṇanti sarve te devadānavāḥ
apratigrahaṇāc caiva tena sādhāraṇāḥ smṛtāḥ
21 varuṇasya tataḥ kanyā vāruṇī raghunandana
utpapāta mahābhāgā mārgamāṇā parigraham
22 diteḥ putrā na tāṃ rāma jagṛhur varuṇātmajām
adites tu sutā vīra jagṛhus tām aninditām
23 asurās tena daiteyāḥ surās tenāditeḥ sutāḥ
hṛṣṭāḥ pramuditāś cāsan vāruṇī grahaṇāt surāḥ
24 uccaiḥśravā hayaśreṣṭho maṇiratnaṃ ca kaustubham
udatiṣṭhan naraśreṣṭha tathaivāmṛtam uttamam
25 atha tasya kṛte rāma mahān āsīt kulakṣayaḥ
adites tu tataḥ putrā diteḥ putrāṇa sūdayan
26 aditer ātmajā vīrā diteḥ putrān nijaghnire
tasmin ghore mahāyuddhe daiteyādityayor bhṛśam
27 nihatya ditiputrāṃs tu rājyaṃ prāpya puraṃdaraḥ
śaśāsa mudito lokān sarṣisaṃghān sacāraṇān


Next: Chapter 45