Sacred Texts  Hinduism  Index  Book 1 Index  Previous  Next 

The Ramayana Book 1

Chapter 54

1 tatas tān ākulān dṛṣṭvā viśvāmitrāstramohitān
vasiṣṭhaś codayām āsa kāmadhuk sṛja yogataḥ
2 tasyā humbhāravāj jātāḥ kāmbojā ravisaṃnibhāḥ
ūdhasas tv atha saṃjātāḥ pahlavāḥ śastrapāṇayaḥ
3 yonideśāc ca yavanaḥ śakṛddeśāc chakās tathā
romakūpeṣu mecchāś ca harītāḥ sakirātakāḥ
4 tais tan niṣūditaṃ sainyaṃ viśvamitrasya tatkṣaṇāt
sapadātigajaṃ sāśvaṃ sarathaṃ raghunandana
5 dṛṣṭvā niṣūditaṃ sainyaṃ vasiṣṭhena mahātmanā
viśvāmitrasutānāṃ tu śataṃ nānāvidhāyudham
6 abhyadhāvat susaṃkruddhaṃ vasiṣṭhaṃ japatāṃ varam
huṃkāreṇaiva tān sarvān nirdadāha mahān ṛṣiḥ
7 te sāśvarathapādātā vasiṣṭhena mahātmanā
bhasmīkṛtā muhūrtena viśvāmitrasutās tadā
8 dṛṣṭvā vināśitān putrān balaṃ ca sumahāyaśāḥ
savrīḍaś cintayāviṣṭo viśvāmitro 'bhavat tadā
9 saṃdura iva nirvego bhagnadaṃṣṭra ivoragaḥ
uparakta ivādityaḥ sadyo niṣprabhatāṃ gataḥ
10 hataputrabalo dīno lūnapakṣa iva dvijaḥ
hatadarpo hatotsāho nirvedaṃ samapadyata
11 sa putram ekaṃ rājyāya pālayeti niyujya ca
pṛthivīṃ kṣatradharmeṇa vanam evānvapadyata
12 sa gatvā himavatpārśvaṃ kiṃnaroragasevitam
mahādevaprasādārthaṃ tapas tepe mahātapāḥ
13 kena cit tv atha kālena deveśo vṛṣabhadhvajaḥ
darśayām āsa varado viśvāmitraṃ mahāmunim
14 kimarthaṃ tapyase rājan brūhi yat te vivakṣitam
varado 'smi varo yas te kāṅkṣitaḥ so 'bhidhīyatām
15 evam uktas tu devena viśvāmitro mahātapāḥ
praṇipatya mahādevam idaṃ vacanam abravīt
16 yadi tuṣṭo mahādeva dhanurvedo mamānagha
sāṅgopāṅgopaniṣadaḥ sarahasyaḥ pradīyatām
17 yāni deveṣu cāstrāṇi dānaveṣu maharṣiṣu
gandharvayakṣarakṣaḥsu pratibhāntu mamānagha
18 tava prasādād bhavatu devadeva mamepsitam
evam astv iti deveśo vākyam uktvā divaṃ gataḥ
19 prāpya cāstrāṇi rājarṣir viśvāmitro mahābalaḥ
darpeṇa mahatā yukto darpapūrṇo 'bhavat tadā
20 vivardhamāno vīryeṇa samudra iva parvaṇi
hatam eva tadā mene vasiṣṭham ṛṣisattamam
21 tato gatvāśramapadaṃ mumocāstrāṇi pārthivaḥ
yais tat tapovanaṃ sarvaṃ nirdagdhaṃ cāstratejasā
22 udīryamāṇam astraṃ tad viśvāmitrasya dhīmataḥ
dṛṣṭvā vipradrutā bhītā munayaḥ śataśo diśaḥ
23 vasiṣṭhasya ca ye śiṣyās tathaiva mṛgapakṣiṇaḥ
vidravanti bhayād bhītā nānādigbhyaḥ sahasraśaḥ
24 vasiṣṭhasyāśramapadaṃ śūnyam āsīn mahātmanaḥ
muhūrtam iva niḥśabdam āsīd īriṇasaṃnibham
25 vadato vai vasiṣṭhasya mā bhaiṣṭeti muhur muhuḥ
nāśayāmy adya gādheyaṃ nīhāram iva bhāskaraḥ
26 evam uktvā mahātejā vasiṣṭho japatāṃ varaḥ
viśvāmitraṃ tadā vākyaṃ saroṣam idam abravīt
27 āśramaṃ cirasaṃvṛddhaṃ yad vināśitavān asi
durācāro 'si yan mūḍha tasmāt tvaṃ na bhaviṣyasi
28 ity uktvā paramakruddho daṇḍam udyamya satvaraḥ
vidhūma iva kālāgnir yamadaṇḍam ivāparam


Next: Chapter 55