Sacred Texts  Hinduism  Index  Book 1 Index  Previous  Next 

The Ramayana Book 1

Chapter 61

1 śunaḥśepaṃ naraśreṣṭha gṛhītvā tu mahāyaśāḥ
vyaśrāmyat puṣkare rājā madhyāhne raghunandana
2 tasya viśramamāṇasya śunaḥśepo mahāyaśāḥ
puṣkaraṃ śreṣṭham āgamya viśvāmitraṃ dadarśa ha
3 viṣaṇṇavadano dīnas tṛṣṇayā ca śrameṇa ca
papātāṅke mune rāma vākyaṃ cedam uvāca ha
4 na me 'sti mātā na pitā jñātayo bāndhavāḥ kutaḥ
trātum arhasi māṃ saumya dharmeṇa munipuṃgava
5 trātā tvaṃ hi muniśreṣṭha sarveṣāṃ tvaṃ hi bhāvanaḥ
rājā ca kṛtakāryaḥ syād ahaṃ dīrghāyur avyayaḥ
6 svargalokam upāśnīyāṃ tapas taptvā hy anuttamam
sa me nātho hy anāthasya bhava bhavyena cetasā
piteva putraṃ dharmātmaṃs trātum arhasi kilbiṣāt
7 tasya tadvacanaṃ śrutvā viśvāmitro mahātapāḥ
sāntvayitvā bahuvidhaṃ putrān idam uvāca ha
8 yatkṛte pitaraḥ putrāñ janayanti śubhārthinaḥ
paralokahitārthāya tasya kālo 'yam āgataḥ
9 ayaṃ munisuto bālo mattaḥ śaraṇam icchati
asya jīvitamātreṇa priyaṃ kuruta putrakāḥ
10 sarve sukṛtakarmāṇaḥ sarve dharmaparāyaṇāḥ
paśubhūtā narendrasya tṛptim agneḥ prayacchata
11 nāthavāṃś ca śunaḥśepo yajñaś cāvighnato bhavet
devatās tarpitāś ca syur mama cāpi kṛtaṃ vacaḥ
12 munes tu vacanaṃ śrutvā madhuṣyandādayaḥ sutāḥ
sābhimānaṃ naraśreṣṭha salīlam idam abruvan
13 katham ātmasutān hitvā trāyase 'nyasutaṃ vibho
akāryam iva paśyāmaḥ śvamāṃsam iva bhojane
14 teṣāṃ tad vacanaṃ śrutvā putrāṇāṃ munipuṃgavaḥ
krodhasaṃraktanayano vyāhartum upacakrame
15 niḥsādhvasam idaṃ proktaṃ dharmād api vigarhitam
atikramya tu madvākyaṃ dāruṇaṃ romaharṣaṇam
16 śvamāṃsabhojinaḥ sarve vāsiṣṭhā iva jātiṣu
pūrṇaṃ varṣasahasraṃ tu pṛthivyām anuvatsyatha
17 kṛtvā śāpasamāyuktān putrān munivaras tadā
śunaḥśepam uvācārtaṃ kṛtvā rakṣāṃ nirāmayām
18 pavitrapāśair āsakto raktamālyānulepanaḥ
vaiṣṇavaṃ yūpam āsādya vāgbhir agnim udāhara
19 ime tu gāthe dve divye gāyethā muniputraka
ambarīṣasya yajñe 'smiṃs tataḥ siddhim avāpsyasi
20 śunaḥśepo gṛhītvā te dve gāthe susamāhitaḥ
tvarayā rājasiṃhaṃ tam ambarīṣam uvāca ha
21 rājasiṃha mahāsattva śīghraṃ gacchāvahe sadaḥ
nivartayasva rājendra dīkṣāṃ ca samupāhara
22 tad vākyam ṛṣiputrasya śrutvā harṣaṃ samutsukaḥ
jagāma nṛpatiḥ śīghraṃ yajñavāṭam atandritaḥ
23 sadasyānumate rājā pavitrakṛtalakṣaṇam
paśuṃ raktāmbaraṃ kṛtvā yūpe taṃ samabandhayat
24 sa baddho vāgbhir agryābhir abhituṣṭāva vai surau
indram indrānujaṃ caiva yathāvan muniputrakaḥ
25 tataḥ prītaḥ sahasrākṣo rahasyastutitarpitaḥ
dīrgham āyus tadā prādāc chunaḥśepāya rāghava
26 sa ca rājā naraśreṣṭha yajñasya ca samāptavān
phalaṃ bahuguṇaṃ rāma sahasrākṣaprasādajam
27 viśvāmitro 'pi dharmātmā bhūyas tepe mahātapāḥ
puṣkareṣu naraśreṣṭha daśavarṣaśatāni ca


Next: Chapter 62