Sacred Texts  Hinduism  Index  Book 1 Index  Previous  Next 

The Ramayana Book 1

Chapter 62

1 pūrṇe varṣasahasre tu vratasnātaṃ mahāmunim
abhyāgacchan surāḥ sarve tapaḥphalacikīrṣavaḥ
2 abravīt sumahātejā brahmā suruciraṃ vacaḥ
ṛṣis tvam asi bhadraṃ te svārjitaiḥ karmabhiḥ śubhaiḥ
3 tam evam uktvā deveśas tridivaṃ punar abhyagāt
viśvāmitro mahātejā bhūyas tepe mahat tapaḥ
4 tataḥ kālena mahatā menakā paramāpsarāḥ
puṣkareṣu naraśreṣṭha snātuṃ samupacakrame
5 tāṃ dadarśa mahātejā menakāṃ kuśikātmajaḥ
rūpeṇāpratimāṃ tatra vidyutaṃ jalade yathā
6 dṛṣṭvā kandarpavaśago munis tām idam abravīt
apsaraḥ svāgataṃ te 'stu vasa ceha mamāśrame
anugṛhṇīṣva bhadraṃ te madanena sumohitam
7 ity uktā sā varārohā tatrāvāsam athākarot
tapaso hi mahāvighno viśvāmitram upāgataḥ
8 tasyāṃ vasantyāṃ varṣāṇi pañca pañca ca rāghava
viśvāmitrāśrame saumya sukhena vyaticakramuḥ
9 atha kāle gate tasmin viśvāmitro mahāmuniḥ
savrīḍa iva saṃvṛttaś cintāśokaparāyaṇaḥ
10 buddhir muneḥ samutpannā sāmarṣā raghunandana
sarvaṃ surāṇāṃ karmaitat tapo'paharaṇaṃ mahat
11 ahorātrāpadeśena gatāḥ saṃvatsarā daśa
kāmamohābhibhūtasya vighno 'yaṃ pratyupasthitaḥ
12 viniḥśvasan munivaraḥ paścāt tāpena duḥkhitaḥ
13 bhītām apsarasaṃ dṛṣṭvā vepantīṃ prāñjaliṃ sthitām
menakāṃ madhurair vākyair visṛjya kuśikātmajaḥ
uttaraṃ parvataṃ rāma viśvāmitro jagāma ha
14 sa kṛtvā naiṣṭhikīṃ buddhiṃ jetukāmo mahāyaśāḥ
kauśikītīram āsādya tapas tepe sudāruṇam
15 tasya varṣasahasraṃ tu ghoraṃ tapa upāsataḥ
uttare parvate rāma devatānām abhūd bhayam
16 amantrayan samāgamya sarve sarṣigaṇāḥ surāḥ
maharṣiśabdaṃ labhatāṃ sādhv ayaṃ kuśikātmajaḥ
17 devatānāṃ vacaḥ śrutvā sarvalokapitāmahaḥ
abravīn madhuraṃ vākyaṃ viśvāmitraṃ tapodhanam
18 maharṣe svāgataṃ vatsa tapasogreṇa toṣitaḥ
mahattvam ṛṣimukhyatvaṃ dadāmi tava kauśika
19 brahmaṇaḥ sa vacaḥ śrutvā viśvāmitras tapodhanaḥ
prāñjaliḥ praṇato bhūtvā pratyuvāca pitāmaham
20 brahmarṣi śabdam atulaṃ svārjitaiḥ karmabhiḥ śubhaiḥ
yadi me bhagavān āha tato 'haṃ vijitendriyaḥ
21 tam uvāca tato brahmā na tāvat tvaṃ jitendriyaḥ
yatasva muniśārdūla ity uktvā tridivaṃ gataḥ
22 viprasthiteṣu deveṣu viśvāmitro mahāmuniḥ
ūrdhvabāhur nirālambo vāyubhakṣas tapaś caran
23 dharme pañcatapā bhūtvā varṣāsv ākāśasaṃśrayaḥ
śiśire salilasthāyī rātryahāni tapodhanaḥ
24 evaṃ varṣasahasraṃ hi tapo ghoram upāgamat
tasmin saṃtapyamāne tu viśvāmitre mahāmunau
25 saṃbhramaḥ sumahān āsīt surāṇāṃ vāsavasya ca
rambhām apsarasaṃ śakraḥ saha sarvair marudgaṇaiḥ
26 uvācātmahitaṃ vākyam ahitaṃ kauśikasya ca


Next: Chapter 63