Sacred Texts  Hinduism  Index  Book 1 Index  Previous  Next 

The Ramayana Book 1

Chapter 63

1 surakāryam idaṃ rambhe kartavyaṃ sumahat tvayā
lobhanaṃ kauśikasyeha kāmamohasamanvitam
2 tathoktā sāpsarā rāma sahasrākṣeṇa dhīmatā
vrīḍitā prāñjalir bhūtvā pratyuvāca sureśvaram
3 ayaṃ surapate ghoro viśvāmitro mahāmuniḥ
krodham utsrakṣyate ghoraṃ mayi deva na saṃśayaḥ
tato hi me bhayaṃ deva prasādaṃ kartum arhasi
4 tām uvāca sahasrākṣo vepamānāṃ kṛtāñjalim
mā bhaiṣi rambhe bhadraṃ te kuruṣva mama śāsanam
5 kokilo hṛdayagrāhī mādhave ruciradrume
ahaṃ kandarpasahitaḥ sthāsyāmi tava pārśvataḥ
6 tvaṃ hi rūpaṃ bahuguṇaṃ kṛtvā paramabhāsvaram
tam ṛṣiṃ kauśikaṃ rambhe bhedayasva tapasvinam
7 sā śrutvā vacanaṃ tasya kṛtvā rūpam anuttamam
lobhayām āsa lalitā viśvāmitraṃ śucismitā
8 kokilasya tu śuśrāva valgu vyāharataḥ svanam
saṃprahṛṣṭena manasā tata enām udaikṣata
9 atha tasya ca śabdena gītenāpratimena ca
darśanena ca rambhāyā muniḥ saṃdeham āgataḥ
10 sahasrākṣasya tat karma vijñāya munipuṃgavaḥ
rambhāṃ krodhasamāviṣṭaḥ śaśāpa kuśikātmajaḥ
11 yan māṃ lobhayase rambhe kāmakrodhajayaiṣiṇam
daśavarṣasahasrāṇi śailī sthāsyasi durbhage
12 brāhmaṇaḥ sumahātejās tapobalasamanvitaḥ
uddhariṣyati rambhe tvāṃ matkrodhakaluṣīkṛtām
13 evam uktvā mahātejā viśvāmitro mahāmuniḥ
aśaknuvan dhārayituṃ kopaṃ saṃtāpam āgataḥ
14 tasya śāpena mahatā rambhā śailī tadābhavat
vacaḥ śrutvā ca kandarpo maharṣeḥ sa ca nirgataḥ
15 kopena sa mahātejās tapo 'paharaṇe kṛte
indriyair ajitai rāma na lebhe śāntim ātmanaḥ


Next: Chapter 64