Sacred Texts  Hinduism  Index  Book 1 Index  Previous  Next 

The Ramayana Book 1

Chapter 64

1 atha haimavatīṃ rāma diśaṃ tyaktvā mahāmuniḥ
pūrvāṃ diśam anuprāpya tapas tepe sudāruṇam
2 maunaṃ varṣasahasrasya kṛtvā vratam anuttamam
cakārāpratimaṃ rāma tapaḥ paramaduṣkaram
3 pūrṇe varṣasahasre tu kāṣṭhabhūtaṃ mahāmunim
vighnair bahubhir ādhūtaṃ krodho nāntaram āviśat
4 tato devāḥ sagandharvāḥ pannagāsurarākṣasāḥ
mohitās tejasā tasya tapasā mandaraśmayaḥ
kaśmalopahatāḥ sarve pitāmaham athābruvan
5 bahubhiḥ kāraṇair deva viśvāmitro mahāmuniḥ
lobhitaḥ krodhitaś caiva tapasā cābhivardhate
6 na hy asya vṛjinaṃ kiṃ cid dṛśyate sūkṣmam apy atha
na dīyate yadi tv asya manasā yad abhīpsitam
vināśayati trailokyaṃ tapasā sacarācaram
vyākulāś ca diśaḥ sarvā na ca kiṃ cit prakāśate
7 sāgarāḥ kṣubhitāḥ sarve viśīryante ca parvatāḥ
prakampate ca pṛthivī vāyur vāti bhṛśākulaḥ
8 buddhiṃ na kurute yāvan nāśe deva mahāmuniḥ
tāvat prasādyo bhagavān agnirūpo mahādyutiḥ
9 kālāgninā yathā pūrvaṃ trailokyaṃ dahyate 'khilam
devarājye cikīrṣeta dīyatām asya yan matam
10 tataḥ suragaṇāḥ sarve pitāmahapurogamāḥ
viśvāmitraṃ mahātmānaṃ vākyaṃ madhuram abruvan
11 brahmarṣe svāgataṃ te 'stu tapasā sma sutoṣitāḥ
brāhmaṇyaṃ tapasogreṇa prāptavān asi kauśika
12 dīrgham āyuś ca te brahman dadāmi samarudgaṇaḥ
svasti prāpnuhi bhadraṃ te gaccha saumya yathāsukham
13 pitāmahavacaḥ śrutvā sarveṣāṃ ca divaukasām
kṛtvā praṇāmaṃ mudito vyājahāra mahāmuniḥ
14 brāhmaṇyaṃ yadi me prāptaṃ dīrgham āyus tathaiva ca
oṃkāro 'tha vaṣaṭkāro vedāś ca varayantu mām
15 kṣatravedavidāṃ śreṣṭho brahmavedavidām api
brahmaputro vasiṣṭho mām evaṃ vadatu devatāḥ
yady ayaṃ paramaḥ kāmaḥ kṛto yāntu surarṣabhāḥ
16 tataḥ prasādito devair vasiṣṭho japatāṃ varaḥ
sakhyaṃ cakāra brahmarṣir evam astv iti cābravīt
17 brahmarṣitvaṃ na saṃdehaḥ sarvaṃ saṃpatsyate tava
ity uktvā devatāś cāpi sarvā jagmur yathāgatam
18 viśvāmitro 'pi dharmātmā labdhvā brāhmaṇyam uttamam
pūjayām āsa brahmarṣiṃ vasiṣṭhaṃ japatāṃ varam
19 kṛtakāmo mahīṃ sarvāṃ cacāra tapasi sthitaḥ
evaṃ tv anena brāhmaṇyaṃ prāptaṃ rāma mahātmanā
20 eṣa rāma muniśreṣṭha eṣa vigrahavāṃs tapaḥ
eṣa dharmaḥ paro nityaṃ vīryasyaiṣa parāyaṇam
21 śatānandavacaḥ śrutvā rāmalakṣmaṇasaṃnidhau
janakaḥ prāñjalir vākyam uvāca kuśikātmajam
22 dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgava
yajñaṃ kākutstha sahitaḥ prāptavān asi dhārmika
23 pāvito 'haṃ tvayā brahman darśanena mahāmune
guṇā bahuvidhāḥ prāptās tava saṃdarśanān mayā
24 vistareṇa ca te brahman kīrtyamānaṃ mahat tapaḥ
śrutaṃ mayā mahātejo rāmeṇa ca mahātmanā
25 sadasyaiḥ prāpya ca sadaḥ śrutās te bahavo guṇāḥ
26 aprameyaṃ tapas tubhyam aprameyaṃ ca te balam
aprameyā guṇāś caiva nityaṃ te kuśikātmaja
27 tṛptir āścaryabhūtānāṃ kathānāṃ nāsti me vibho
karmakālo muniśreṣṭha lambate ravimaṇḍalam
28 śvaḥ prabhāte mahātejo draṣṭum arhasi māṃ punaḥ
svāgataṃ tapasāṃ śreṣṭha mām anujñātum arhasi
29 evam uktvā muniśreṣṭhaṃ vaideho mithilādhipaḥ
pradakṣiṇaṃ cakārāśu sopādhyāyaḥ sabāndhavaḥ
30 viśvāmitro 'pi dharmātmā saharāmaḥ salakṣmaṇaḥ
svaṃ vāṭam abhicakrāma pūjyamāno maharṣibhiḥ


Next: Chapter 65